SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ आवश्यक श्रीमती ओपनियुक्तिः विधिः। ॥३७४॥ श्राद्धादिकथनव्याघाते गुरुः पश्चाद् आवश्यके तिष्ठति ॥९५६॥ सेसा उ जहासत्तो, आपुच्छित्ताण ठंति सट्टाणे । सुत्तत्थझरणहेउं, आयरिएँ ठियंमि देवसियं ॥९५७॥ शेषा आपृच्छय गुरूं, स्वस्थाने तिष्ठन्ति.२ सूत्रार्थक्षरणहेतोः३। आचार्य स्वस्थाने स्थिते देवसिकं प्रतिक्रामति ॥९५७।। जो होज उ असमत्थो, वालो वुड्ढो गिलाणपरितंतो । सो आवस्सगजुत्तो, अच्छेजा णिज्जरापेही ॥९५८॥ ४योऽनागतोत्सर्गेऽसमर्थो भ० । स उपविष्टः कायोत्सर्ग करोति ॥९५८।। आवासगं तु काउं, जिणोवदिटुं गुरूवएसेणं । तिण्णिथुई पडिलेहा, कालस्स विही इमो तत्थ ॥९५९॥ १ ० एवं सूर्यास्तसमयानन्तरं यदि निर्व्याघातो गुरुः क्षणिक आस्ते ततः सर्व एवाऽऽवश्यक-प्रतिक्रमण कुर्वन्ति, अथ श्राद्धधर्मकथादिना व्याघातो गुरोर्जातः-अक्षणिकन्व, तत: [पश्चाद्] गुरुरावश्यकभूमौ सन्तिष्ठते ।।९५६।१ki,k संज्ञकप्रती गाथेवमनया रीत्या विवृताऽति सं०। २ ० स्वस्थाने स्वस्थाने यथारत्नाधिकतयाऽऽवश्यकोयी तिष्ठन्ति सूत्रार्थक्षरणहेतोः सूत्रार्थ गुणननिमित्तं कायोत्सर्गेण तिष्ठन्ति. केचन भणन्ति साधवः सामायिकसूत्रपठित्वा कायोत्सर्गेण तिष्ठन्ति. कायोत्सर्गस्था ग्रन्थान् चिन्तयन्ति यावद् गुरुरामतः ततो गुरुः] सामायिकसूत्रमाकृष्य देवसिकान तिचारान् चिन्तयति साधवोऽपि गुरी तथास्थिते देवसिकं० ki ३ ० र्थस्मरणहेतोः ।kis। ४ यो ह्यनागतोत्सर्गेऽसमर्थो भवति ।ki ॥३७४॥ Jain Education International For Privale & Personal use only MP.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy