SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ भूमित्रय प्रत्युपेक्षणा । श्रीमती धनियुक्तिः ॥३७॥ चतुर्भागावशेषायां चरमपौरुष्यां प्रतिक्रम्य कालम् उच्चारादीनां स्थण्डिलानि प्रत्युपेक्षन्ते ॥९५३।। अधिकासिका भृमयः-याः सञ्जावेगेन पीडितः सुखेनैव गन्तुं शक्नोति, तास्तिस्रः, 'अन्त:'-मध्येऽङ्गणस्य प्रत्युपेक्ष्याः । एका बसतेरासन्ना, अन्या मध्ये, अन्या अतिदरे एवमेतास्तिस्रः ३ तथाऽन्यास्तिस्र एव तस्मिन्नेवाङ्गणे आसन्नतरा भवन्त्य नधिकासिकाः, एवमेता अन्तर्मध्याऽङ्गणस्य पट्, अङ्गणस्य बहिस्तात् पट् ॥९५४।। ____ एवमेव प्रस्त्रवणे द्वादश भूमयः "प्रत्युपेक्षन्ते, एवमेताः सर्वा एवं चतुर्विशतिः तां प्रत पेक्ष्य,कालस्यापि तिस्रः प्रत्युपेक्षणीया भ०, अथ सूर्यो यथास्तमुपयाति ॥९५५।। जइ पुण णिव्वाधाओ, आवासं तो करेंति सव्वेवि । सइढाइकहणवाघाय-ताए (प्र.ओ.य.) पच्छा गुरू ठति ॥९५६।। १ उच्चारार्थ प्रसवणार्थ च चतुर्विंशतिस्थानानि प्रत्युपेशन्ते इति भावः । इदं च प्रत्युपेक्षणं मुहर्त्तद्वयायशिष्टे दिवसे भवतीति ।सं। २ . वेगेनाऽऽपीडित: Isiki ३ तिस्रः स्थण्डिलभूमयः स्यु: ।। ४ ० कासिकाः सज्झावेगात्पीडितः यामु याति ता अपि तिन एका बसतेरासन्नतरे प्रदेशेऽन्या मध्येऽन्यादरे एवमेता अन्त:-मध्ये ङ्गणस्य पद षट् च बाह्यतः, अङ्गणस्य बहिः पडेवमेव च स्युः ।। ॥९५४॥ • पेक्षन्ते षडङ्गणमध्ये, पड वाङ्गणबा। एवमेताः सर्वा एव चतुर्विंशतिः-प्रत्युपेक्ष्याः स्युः । ताच कालभूमयो जघन्येन हस्तान्तरिताः प्रत्युपेक्ष्यन्ते, एवमनेन कृतेन यथा सूर्योऽस्तमुपयाति तथा कर्तव्यम् ॥९५५॥ki ॥३७३|| can Education International For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy