SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ श्रीमती शोधनियुक्तिः ॥३७२॥ स्थण्डिलानां प्रत्युप्रेक्षणा कीयमवग्रह पतग्रह प्रत्युपेक्षन्ते, ततो गुरुप्रभृतीनां सत्का उपधयः । ततो गुरुमनुज्ञाप्य शेषाणि गच्छसाधारणानि पापाणि वखाणि चाऽपरिभोगानि यानि तानि प्रत्युपेक्षन्ते, ततः पाय० रजोहरणं च प्रत्युपेक्षन्ते भक्तार्थिनः॥९५१॥ जस्स जहा पडिलेहा, होइ कया सो तहा पढइ साहू । परियट्टेइ व पयओ, करेइ वा अण्णवावारं ॥९५२॥ यस्य यथा प्रतिलेखना कृता संपूर्णा भवति स तथैव पठति । परावर्त्तयति गुणयति वा प्रयत्नतः, अन्येनाभ्यर्थितः किश्चिद्व्यापारं करोति वा ॥९५२॥ चउभागवसेसाए, चरिमाए पडिकमित्तु कालस्स । उच्चारे पासवणे, ठाणे चउवीसइं पेहे ॥९५३॥ अहियासिया उ अंतो, आसण्णे मज्झि तह य दूरे य । तिण्णेव अणहियासी, अंतो छच्छच्च बाहिरओ ॥९५४॥ एमेव य पासवणे, बारस चउवीसई तु पेहित्ता । कालस्सवि तिण्णि भवे, अह सूरो अस्थमुवयाई ॥९५५॥ ॥३७२।। Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy