________________
श्रीमती शोधनियुक्तिः ॥३७२॥
स्थण्डिलानां प्रत्युप्रेक्षणा
कीयमवग्रह पतग्रह प्रत्युपेक्षन्ते, ततो गुरुप्रभृतीनां सत्का उपधयः । ततो गुरुमनुज्ञाप्य शेषाणि गच्छसाधारणानि पापाणि वखाणि चाऽपरिभोगानि यानि तानि प्रत्युपेक्षन्ते, ततः पाय० रजोहरणं च प्रत्युपेक्षन्ते भक्तार्थिनः॥९५१॥
जस्स जहा पडिलेहा, होइ कया सो तहा पढइ साहू ।
परियट्टेइ व पयओ, करेइ वा अण्णवावारं ॥९५२॥ यस्य यथा प्रतिलेखना कृता संपूर्णा भवति स तथैव पठति । परावर्त्तयति गुणयति वा प्रयत्नतः, अन्येनाभ्यर्थितः किश्चिद्व्यापारं करोति वा ॥९५२॥
चउभागवसेसाए, चरिमाए पडिकमित्तु कालस्स । उच्चारे पासवणे, ठाणे चउवीसइं पेहे ॥९५३॥ अहियासिया उ अंतो, आसण्णे मज्झि तह य दूरे य । तिण्णेव अणहियासी, अंतो छच्छच्च बाहिरओ ॥९५४॥ एमेव य पासवणे, बारस चउवीसई तु पेहित्ता । कालस्सवि तिण्णि भवे, अह सूरो अस्थमुवयाई ॥९५५॥
॥३७२।।
Jain Education International
For Privale & Personal use only
www.jainelibrary.org