SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ श्रीमती पनियुक्तिः |३७१॥ प्रत्युपेक्षका द्विधा-भक्तार्थिकाः इतरे-उपोषिताः । द्वयोरादौ मुखवत्रिका प्रत्युपेक्ष्या, ततः स्वकार्य निजदेह प्रत्युपेक्षन्ते मुखवस्त्रिकया ॥९४९।। अभक्तार्थिनां प्रतिलेखनायां विधिमाह अभक्तार्थिनां तत्तो गुरू परिणा, गिलाणसेहाति जे अभत्तट्ठी । प्रतिलेखनासंदिसह पायमत्ते य, अप्पणो पट्टगं चरिमं ॥९५०॥ विधिः। मुखवस्त्रिकाप्रत्युपेक्षणाऽनन्तरं गुरोरुपधिं प्रत्युपेक्षयन्ति । 'परिण'त्ति-अनशनिनः, तदनन्तर ग्लानस्य तथा शिष्यकस्याभिनवप्रवजितस्योपधि प्रत्युपे, शिक्षणार्थ तस्यैवाऽग्रतः, आदिशब्दाद् वृद्धादीनां, ततोगुरु मंदिशापयित्वा, 'संदिसह इच्छाकारेण उपधि प्रतिलेखयामि' एवं भणित्वा पात्रं-पतद्ग्रहं प्रत्यु० मात्रकं चात्मीयं, सकलमुपधि प्रत्युपेक्षते, यावच्चरमचोलपट्टस्तमपि प्रत्युपेक्षन्ते ॥९५०॥ भुक्तानां विधिमाह भुक्तानां प्रतिलेखनापट्टग मत्तय सयमोग्गहो य, गुरुमाइया अणुण्णवणा । विधिः । तो सेस पायवत्थे, पाउंछणगं च भत्तट्ठी ॥९५१॥ ||३७१।। मुखवत्रिकाप्रतिलेखनानन्तर चोलपट्टकं प्रत्यु०, ततो गुच्छक:-यः पात्रकस्योपरि दीयते, पश्चात्प्रतिलेखनिका । पात्राबन्ध-पटलानि-रजस्राणं पात्रकं च, यदि मात्रकमरिक्तं तत एव', अथ रिक्तं तदा तदेव प्रत्युपेक्ष्य स्व -AS Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy