________________
गोमती नियुक्तिः ७०॥
सामाचार्या प्रतिलेखना।
एसा परिवणविहीं, कहिया भे धीरपुरिसपण्णता ।
सामायारी एत्तो, वुच्छं अप्पक्खरमहत्थं(प्र.सेसं जहा विहिणा) ॥९४६॥ दारं । स्पष्टा ॥९४५।। अधुना सामाचारी व्याख्यायते ॥९४६॥
सण्णातो आगतो चरम-पोरिसिं जाणिऊण ओगाडं ।
पडिलेहणमप्पत्तं, णाऊण करेइ सज्झायं ॥९४७॥ सज्ञामुत्सृज्यागतः । चरमपौरुषी-चतुर्थप्रहरं ज्ञात्वा अवगाढम्-अवतीर्ण प्रत्युपेक्षणां करोति, अप्राप्तां पौरुषीं ज्ञात्वा स्वाध्यायं करोति ॥९४७॥
पुव्वुद्दिट्ठो य विही, इहपि पडिलेहाइ सो चेव ।
जं एत्थं णाणत्तं, तमहं बुच्छं समासेणं ॥९४८॥ २यदत्र नानात्वं तदहं वक्ष्ये ॥९४८॥
पडिलेहगा उ दुविहा, भत्तट्ठिय-एयरा य णायव्वा ।
दोण्ह वि य आइपडिलेहणा उ मुहणंतग-सकायं ॥९४९॥ १ साधुः सञ्ज्ञां• ki २ पूर्बोद्दिष्टो मुखयस्त्रिकादिकः यदत्र. ki
॥३७०॥
in Edullalla
For Privale & Personal use only
www.jainelibrary.org