SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ गोमती नियुक्तिः ७०॥ सामाचार्या प्रतिलेखना। एसा परिवणविहीं, कहिया भे धीरपुरिसपण्णता । सामायारी एत्तो, वुच्छं अप्पक्खरमहत्थं(प्र.सेसं जहा विहिणा) ॥९४६॥ दारं । स्पष्टा ॥९४५।। अधुना सामाचारी व्याख्यायते ॥९४६॥ सण्णातो आगतो चरम-पोरिसिं जाणिऊण ओगाडं । पडिलेहणमप्पत्तं, णाऊण करेइ सज्झायं ॥९४७॥ सज्ञामुत्सृज्यागतः । चरमपौरुषी-चतुर्थप्रहरं ज्ञात्वा अवगाढम्-अवतीर्ण प्रत्युपेक्षणां करोति, अप्राप्तां पौरुषीं ज्ञात्वा स्वाध्यायं करोति ॥९४७॥ पुव्वुद्दिट्ठो य विही, इहपि पडिलेहाइ सो चेव । जं एत्थं णाणत्तं, तमहं बुच्छं समासेणं ॥९४८॥ २यदत्र नानात्वं तदहं वक्ष्ये ॥९४८॥ पडिलेहगा उ दुविहा, भत्तट्ठिय-एयरा य णायव्वा । दोण्ह वि य आइपडिलेहणा उ मुहणंतग-सकायं ॥९४९॥ १ साधुः सञ्ज्ञां• ki २ पूर्बोद्दिष्टो मुखयस्त्रिकादिकः यदत्र. ki ॥३७०॥ in Edullalla For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy