SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ श्रीमती निर्युक्तिः ३६९ ॥ रथ्यागमनाशक्तौ 'साही 'त्ति- गृहपङ्क्तेरग्रतो? व्यु०, 'पुरो'० अग्रद्वारे व्यु०, उपाश्रये मात्रके वा व्यु० अत्युस्कटवेगे [मंडलिपासंमि वसिरह] ||९४३|| अग्र कथानकम् - साही पुरोहडे वा, उवस्सए मत्तगंमि वा णिसिरे । अच्चुक्कडंमि वेगे, मंडलिपासंमि वासिरह ॥ ९४३॥ Jain Education International केनापि राज्ञामीष्टे वैद्ये मृते तत्पुत्रप्रश्नेऽवीरास करूवैद्यकपुत्रीत्युक्ते, साऽऽकारिता, पृष्टा ? किं त्वया वैद्य [क] मधीतं न वा १, साss - अधीतमिति, अत्रान्तरे वातकर्म तथा कृतं । वैद्या इसन्ति सा वैद्यानां राज्ञश्च कथयति यथा ।।९४४|| १ राया विज्जमि मए, विज्जसुयं भणड़ किच ते अहियं ? । अहियंति वायकम्मे, विज्जे हसणा य परिकहणा ॥ ९४४ ॥ तिष्णि सल्ला महाराय ?, अस्सि देहे पट्टिया । वायमुत्तपुरीसाणं, पत्तवेगं ण धार ॥ ९४५ ॥ खडक्किायां 'खडकी' इति भाषायां गत्वा व्युत्सृजतीति भावः सं० For Private & Personal Use Only भावासन्ने नानात्वम् । H३६९।। www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy