________________
श्रीमती
निर्युक्तिः
३६९ ॥
रथ्यागमनाशक्तौ 'साही 'त्ति- गृहपङ्क्तेरग्रतो? व्यु०, 'पुरो'० अग्रद्वारे व्यु०, उपाश्रये मात्रके वा व्यु० अत्युस्कटवेगे [मंडलिपासंमि वसिरह] ||९४३|| अग्र कथानकम् -
साही पुरोहडे वा, उवस्सए मत्तगंमि वा णिसिरे । अच्चुक्कडंमि वेगे, मंडलिपासंमि वासिरह ॥ ९४३॥
Jain Education International
केनापि राज्ञामीष्टे वैद्ये मृते तत्पुत्रप्रश्नेऽवीरास करूवैद्यकपुत्रीत्युक्ते, साऽऽकारिता, पृष्टा ? किं त्वया वैद्य [क] मधीतं न वा १, साss - अधीतमिति, अत्रान्तरे वातकर्म तथा कृतं । वैद्या इसन्ति सा वैद्यानां राज्ञश्च कथयति यथा ।।९४४||
१
राया विज्जमि मए, विज्जसुयं भणड़ किच ते अहियं ? । अहियंति वायकम्मे, विज्जे हसणा य परिकहणा ॥ ९४४ ॥
तिष्णि सल्ला महाराय ?, अस्सि देहे पट्टिया । वायमुत्तपुरीसाणं, पत्तवेगं ण धार ॥ ९४५ ॥
खडक्किायां 'खडकी' इति भाषायां गत्वा व्युत्सृजतीति भावः सं०
For Private & Personal Use Only
भावासन्ने नानात्वम् ।
H३६९।।
www.jainelibrary.org