________________
श्रीमती गोपनियुक्तिः ॥३८॥
संक्रान्तोज्यां दिशम् अध्ययनं वाऽन्यत्संक्रान्तो द्रुमपुष्पिका मुक्त्वा श्रामण्यपूर्वके गतः । उत्तरातो दिशो दक्षिणां | गतः। तदा न शुद्धयति ॥९७३॥
कालग्रहणजो वच्चंतमि विही, आगच्छंतमि हाइ सो चेव ।
विधिजं एत्यं णाणत्तं, तमहं वुच्छं समासेणं ॥९७४॥
निरूपणम् । यः प्रथमं वसतेबजतो विधिरुक्तः, आगच्छतोऽपि वसतौ स एव विधिः । यद् नानात्वं तदहं वक्ष्ये ॥९७४॥
णिसीहिया णमुक्कारं, आसजावडपडणजोइक्खे ।
अपमजिय भीए वा, छीए छिण्णेव कालवहो ॥९७५॥ 'णमुक्कारं' 'णमो खमासमणाणं' ति, तथा आसज्जासज्जेत्यकरणे व्या०। कस्यचिदाभ(भिडणे व्या० । पतनं - लेष्ट्वादेरात्मनो वा ज्योतिःस्पर्श व्या० । यद्यप्रमार्जय न्प्रविशति, भीतस्त्रस्तो वा चेद् भवति, यदि मांजारादिस्तिर्यग् छिन्दन् व्रजति, ततः कालवधः ।।९७५॥ आगम इरियावहिया, मंगल आवेयणं तु मरुणायं ।
॥३८॥ सव्वेहिवि पट्टविएहि, पच्छाकरणं अकरणं वा ॥९७६॥ आगत्य गुरुसमीपमीयां प्रतिक्रामति । उत्सर्गेऽष्टोच्छ्वासं चिन्तयति । ततो गुरोरावेदयति कालं अत्र मरुक- |||
Jain Education international
For Private & Personal use only
www.jainelibrary.org