SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ श्रीमती गोपनियुक्तिः ॥३८॥ संक्रान्तोज्यां दिशम् अध्ययनं वाऽन्यत्संक्रान्तो द्रुमपुष्पिका मुक्त्वा श्रामण्यपूर्वके गतः । उत्तरातो दिशो दक्षिणां | गतः। तदा न शुद्धयति ॥९७३॥ कालग्रहणजो वच्चंतमि विही, आगच्छंतमि हाइ सो चेव । विधिजं एत्यं णाणत्तं, तमहं वुच्छं समासेणं ॥९७४॥ निरूपणम् । यः प्रथमं वसतेबजतो विधिरुक्तः, आगच्छतोऽपि वसतौ स एव विधिः । यद् नानात्वं तदहं वक्ष्ये ॥९७४॥ णिसीहिया णमुक्कारं, आसजावडपडणजोइक्खे । अपमजिय भीए वा, छीए छिण्णेव कालवहो ॥९७५॥ 'णमुक्कारं' 'णमो खमासमणाणं' ति, तथा आसज्जासज्जेत्यकरणे व्या०। कस्यचिदाभ(भिडणे व्या० । पतनं - लेष्ट्वादेरात्मनो वा ज्योतिःस्पर्श व्या० । यद्यप्रमार्जय न्प्रविशति, भीतस्त्रस्तो वा चेद् भवति, यदि मांजारादिस्तिर्यग् छिन्दन् व्रजति, ततः कालवधः ।।९७५॥ आगम इरियावहिया, मंगल आवेयणं तु मरुणायं । ॥३८॥ सव्वेहिवि पट्टविएहि, पच्छाकरणं अकरणं वा ॥९७६॥ आगत्य गुरुसमीपमीयां प्रतिक्रामति । उत्सर्गेऽष्टोच्छ्वासं चिन्तयति । ततो गुरोरावेदयति कालं अत्र मरुक- ||| Jain Education international For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy