________________
वैयावृत्यस्याप्रतिपातित्वादि।
स्पष्टा ॥८१३॥ आदरेण निमन्त्रणेऽयं गुणः, सुगमा ॥८१४|| अत्राऽऽह पर:मती नियुक्तिः
___ अथ कः पुनस्यं नियमो यदेकस्मिन्नवमानिते सर्व एवाऽपमानिता भान हि एकस्मिन् पूजिते सर्व एव पूजिताः, IS न हि यज्ञदत्ते भुक्ते देवदत्तो भुक्तो भवति ॥८१५।। आहाऽचार्यः१२६॥
एते गुणा यथैकस्मिन् साधौ स्थिता एवं सर्वेष्वपि १एकरूपत्वात्तेषां ॥८१६।।
एवमेकस्मिन् पूजिते सर्वे पूजिता यतिगुणा भवन्ति । यस्मादेव तस्मात्स्तोकमेतद् भक्तं बहुनिवे-बह्वाय- | मित्यर्थः । निर्जराहेतुः । एवं ज्ञात्वा साधून पूजयेन्मतिमान् ।।८१७।। स्पष्टा ॥८१८॥
वेयावच्चं णिययं करेह, उत्तमगुणे धरिन्ताणं ।
सव्वं किल पडिवाई, वेयावच्चं अपडिवाई ॥८१९॥ उत्तमगुणान् धारयतां वैयावृत्य कुरुत ॥८१९॥
पडिभग्गस्स मयस्स व, णासइ चरणं सुर्य अगुणणाए ।
णहु वेयावच्चचिरं, सुहोदयं णासए कर्म ॥२०॥ १ . तेषां तत एकत्र पूजिते पूजिताः स्युः ।।
॥३२६॥
Jain Educ
a
tional
For Privale & Personal use only
Hw.jainelibrary.org