SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ वैयावृत्यस्याप्रतिपातित्वादि। स्पष्टा ॥८१३॥ आदरेण निमन्त्रणेऽयं गुणः, सुगमा ॥८१४|| अत्राऽऽह पर:मती नियुक्तिः ___ अथ कः पुनस्यं नियमो यदेकस्मिन्नवमानिते सर्व एवाऽपमानिता भान हि एकस्मिन् पूजिते सर्व एव पूजिताः, IS न हि यज्ञदत्ते भुक्ते देवदत्तो भुक्तो भवति ॥८१५।। आहाऽचार्यः१२६॥ एते गुणा यथैकस्मिन् साधौ स्थिता एवं सर्वेष्वपि १एकरूपत्वात्तेषां ॥८१६।। एवमेकस्मिन् पूजिते सर्वे पूजिता यतिगुणा भवन्ति । यस्मादेव तस्मात्स्तोकमेतद् भक्तं बहुनिवे-बह्वाय- | मित्यर्थः । निर्जराहेतुः । एवं ज्ञात्वा साधून पूजयेन्मतिमान् ।।८१७।। स्पष्टा ॥८१८॥ वेयावच्चं णिययं करेह, उत्तमगुणे धरिन्ताणं । सव्वं किल पडिवाई, वेयावच्चं अपडिवाई ॥८१९॥ उत्तमगुणान् धारयतां वैयावृत्य कुरुत ॥८१९॥ पडिभग्गस्स मयस्स व, णासइ चरणं सुर्य अगुणणाए । णहु वेयावच्चचिरं, सुहोदयं णासए कर्म ॥२०॥ १ . तेषां तत एकत्र पूजिते पूजिताः स्युः ।। ॥३२६॥ Jain Educ a tional For Privale & Personal use only Hw.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy