________________
वैयावृत्वमहिम
श्रीमती पिनियुक्तिः ||३२७॥
लाभेण जो जयंतो, जइणो लाभंतराइयं हणइ । कुणमाणो य समाहि, सव्वसमाहि लहइ साहू ॥८२१॥ भरहो बाहुबलीवि य, दसारकुलणंदणो य वसुदेवो । वेयावच्चाहरणा, तम्हा पडितप्पह जईणं ॥८२२॥ होज्ज ण व होज्ज लंभो, फासुग-आहार-उवहिमाईणं । लं(प्र.ला)भो य णिज्जराए, णियमेण अओ उ कायव्वं ॥८२३॥ वेयावच्चे अब्भुट्रियस्स, सद्धाए काउकामस्स ।
लाभो चेव तवस्सिस्स, होइ अद्दीणमणसस्स ॥८२४॥ प्रतिभग्नस्य-उन्निष्क्रान्तस्य, मृतस्य वा नश्यति चरणं, श्रुतमगुणनया, न तु १चैयावृत्त्यचितं बद्धं शुभोदयं नश्यति कर्म ॥२०॥
लाभेन प्राप्तघृतादेोजयन् यतीन् लाभान्तरायं हन्ति, पादप्रक्षालनादिना कुर्वन् समाधि सर्वसमाधि लभते १ . चित-बद्धं शुभो. ki
॥३२७॥
For Private & Personal Use Only
wrwww.amesbrary.org