SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीमती पनियुक्तिः ॥३२८॥ ८२१॥ 'पडितप्पड़'ति वैयावृत्त्यं कुरुत ॥८२२॥ भवेद्वा न वा लाभः प्रासुकाहारोपध्यादीनां, तथाऽपि निर्जरा | भवति ॥८२३॥ स्पष्टा ॥८२४॥ टाग्रासपणोपक्रमः एसा गहणेसणविही, कहिया भे धीरपुरिसपण्णत्ता । गहणेसणा समत्ता घासेसणंपि इत्तो, वुच्छं अप्पक्खरमहत्थं ॥२५॥ ग्रासैषणोच्यते ॥८२५ दव्वे भावे घासेसणा उ, दव्वंमि मच्छ आहरणं । गलमंसुंडगभक्खण, गलस्स पुच्छेण घट्टणया ॥८२६॥ एको मत्स्यो गले मांसपिण्डं पार्श्वतो भुक्त्वा पुच्छेण घट्टणां करोति । गलं हन्ति मत्स्यबन्धो वेत्ययं गृहीतः | तेन चैव सर्व भक्षितम् ॥८२६॥ अह मंसंमि पहीणे, झायंतं मच्छियं भणइ मच्छो । कि झायसि तं एवं ?, सुण ताव जहा अहिरिओऽसि ॥२७॥ ॥३२८॥ १ . तथाऽपि बैयाबृत्वार्थमभ्युद्यतस्य निर्जरालाभो भवति ॥८२३॥ki, Jain Education annesbrary.om For Privale & Personal use only anal
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy