________________
श्रीमती पनियुक्तिः ॥३२८॥
८२१॥ 'पडितप्पड़'ति वैयावृत्त्यं कुरुत ॥८२२॥ भवेद्वा न वा लाभः प्रासुकाहारोपध्यादीनां, तथाऽपि निर्जरा | भवति ॥८२३॥ स्पष्टा ॥८२४॥
टाग्रासपणोपक्रमः एसा गहणेसणविही, कहिया भे धीरपुरिसपण्णत्ता ।
गहणेसणा समत्ता घासेसणंपि इत्तो, वुच्छं अप्पक्खरमहत्थं ॥२५॥ ग्रासैषणोच्यते ॥८२५
दव्वे भावे घासेसणा उ, दव्वंमि मच्छ आहरणं ।
गलमंसुंडगभक्खण, गलस्स पुच्छेण घट्टणया ॥८२६॥ एको मत्स्यो गले मांसपिण्डं पार्श्वतो भुक्त्वा पुच्छेण घट्टणां करोति । गलं हन्ति मत्स्यबन्धो वेत्ययं गृहीतः | तेन चैव सर्व भक्षितम् ॥८२६॥
अह मंसंमि पहीणे, झायंतं मच्छियं भणइ मच्छो । कि झायसि तं एवं ?, सुण ताव जहा अहिरिओऽसि ॥२७॥
॥३२८॥ १ . तथाऽपि बैयाबृत्वार्थमभ्युद्यतस्य निर्जरालाभो भवति ॥८२३॥ki,
Jain Education
annesbrary.om
For Privale & Personal use only
anal