SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनियुक्तिः ३२९।। उदाहरणद्वैविध्यम् । मत्स्यस्य कलि तोदाहरणम् । चरियं व कप्पियं वा, आहरणं दुविहमेव णायव्व । अत्थस्स साहणट्ठा, इंधणमिव ओयणट्ठाए ॥८२८॥ स्पष्टा ॥८२८॥ तिबलागमुहा मुक्को, तिक्खुत्तो वलयामहे । तिसत्तखुत्तो जालेणं, सयं छिष्णोदए दहे ॥८२९॥ एयारिसं ममं सत्तं, सढं(प्र.हि) घट्टिअघट्टणं । इच्छसि गलेण घेत्तुं, अहो ते अहिरीयया ॥८३०॥ अह प्रमत्तश्चरन् बलाकया गृहीतः, सा उत्क्षिप्य पश्चाद् गिलति अह वक्रीभृतो मुखेन पतामि, एवंद्वित्रिर्वारा ऊवं क्षिप्तः [त्रिर्वारा उर्ध्व क्षिप्तः] । ततो मुक्तः, अन्यदा सागरे गतः, तत्र वलयामुखे कटकात्मके १आवर्त व चित्ते वारत्रय पतितो मुक्तश्व, त्रयः सप्तका एकविंशतिर्वारान् जालान्मुक्तः, कथ?,-यदा जाल क्षिप्तं स्यात्तदा भमि लात्वा तिष्ठामि । एकहुदेऽभवाम, परमस्माभिन ज्ञातं यदेष शोष्यति, स शुष्कः । मत्स्यानां स्थले गतिस्ति । ततः केपि मृताः केऽपि सन्ति तत्र मात्सी आगतः, स करेणाऽऽदाय शूले प्रोतयति. ततश्चिन्तितं १ आवर्तवदुचिते ।। ॥३२९।। Jain Education International For Private & Personal use only wwworjainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy