________________
ममाऽप्येषां गतिरितिविमृश्य तेषां मत्स्यानामन्तरात(लं) [मध्यस्थितमित्यर्थः] शूल' मुखे लात्वा स्थितः, स वेत्येते श्रीमती
भावग्रासैषणाII सर्वे प्रताः, १सोऽन्यहृदे गत्वा धावयति, तत्राऽहं शूल मुक्त्वोत्प्लुत्यास्ताधे जले गतः । तत ईदृशं मे सत्त्वं, शठन घनियुक्तिः ।
स्वरूपम् । मां तथा घट्टितघट्टनः,-घट्टितानि सम्बन्धितानि जालादिचलनानि यस्य मे सोऽहं घट्टितघट्टनः, तमेव३३०॥
विध मामिच्छसि गले ग्रहीतुम् ?, अहो ते निर्लज्जता, उक्ता द्रव्यग्रासैषणा, यथाऽसौ ग्रासं कुर्वन्न क्वचिच्छलितः ॥८२९-८३०॥ भावग्रासैषणामाह
अह होइ भावघासेसणा उ, अप्पाणमप्पणा चेव ।
साहू भुजिउकामो, अगुसासइ णिज्जरवाए ॥८३१॥ कथं ?, यदात्मानमात्मनेवाऽनुशास्ति, कदा पुनः ?, भोक्तुकामो निर्जरार्थ, न तु वर्णाद्यर्थम् ।।८३१।। कि पुनश्चिन्तयनात्मानमनुशास्तीत्याह
वायालीसेसणसंकडंमि, गहणंमि जीव ! णहु छलिओ। एव्हिं जह(प्र.जइ) ण छलिज्जसि, भुजंतो रागदोसेहिं ।।८३२।।
||३३०॥ द्विचत्वारिंशदेषणादोष?ःप्रवेशे गहवरे हे जीव ! न त्व छलितः ॥८३२॥ [इदानीं भुजन् यदि रागद्वेषाभ्यां १ • न्यद् हृदे गत्वा धावति तत्राऽहं ।।
Jain Education
lolona
For Privale & Personal use only
Famjainelibrary.org