SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ श्रीमतो शोधनियुक्तिः ॥३३१॥ मण्डल्यनुपजीब साधुस्वरूपम् न छलिष्यसि तथा विधेयमिति] जह अभंगण-लेवा, सगडक्ख-वणाण जुत्तिओ होति । इय संजमभरवहणट्ठ-याए साहूण आहारो ॥८३३॥ यथाऽभ्यङ्गः शकटाक्षे युक्त्या दीयते, व्रगानां च लेपा दीयन्ते, नातिबहवो नातिस्तोका वा एवं संयमभरवहनार्थ || साधूनामाहारः ॥८३३।। उवजीवि-अणुवजीवी, मंडलि(प्र.लिए) पुव्ववण्णिओ साहू । मंडलिअसमुदिसगाण, ताण इणमो विहिं बुच्छं ॥८३४॥ मण्डल्युपजीवी अनुपजीवी च पूर्व द्विधा वर्णितः साधुरेकः, इदानी बहूनां मण्डल्यामसमुद्दिम[शकानां योविधिस्त वक्ष्ये ॥८३४॥ ते च कथं भवन्ति ?, अत आह-- आगाढजोगवाही, णिज्जूढत्तट्ठिआ व पाहुणगा । से(प्र.सा)हा सपायछित्ता, बाला वुड्ढेवमाईया ॥८३५॥ (१)आगाढयोगः-गणियोगस्तत्रस्थाः, (२) णिज्जूढ'त्ति कारणान्तरेणामनोज्ञास्तिष्ठन्ति ते पृथग भुञ्जते, (३)आत्मा१ ते च मण्डल्यामसमुद्देशकाः कथं स्युः ? अतo k। ॥३३॥ wranww.jaineibrary.org Sain Education International For Private & Personal Use Only
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy