________________
श्रीमतो शोधनियुक्तिः ॥३३१॥
मण्डल्यनुपजीब साधुस्वरूपम्
न छलिष्यसि तथा विधेयमिति]
जह अभंगण-लेवा, सगडक्ख-वणाण जुत्तिओ होति ।
इय संजमभरवहणट्ठ-याए साहूण आहारो ॥८३३॥ यथाऽभ्यङ्गः शकटाक्षे युक्त्या दीयते, व्रगानां च लेपा दीयन्ते, नातिबहवो नातिस्तोका वा एवं संयमभरवहनार्थ || साधूनामाहारः ॥८३३।।
उवजीवि-अणुवजीवी, मंडलि(प्र.लिए) पुव्ववण्णिओ साहू ।
मंडलिअसमुदिसगाण, ताण इणमो विहिं बुच्छं ॥८३४॥ मण्डल्युपजीवी अनुपजीवी च पूर्व द्विधा वर्णितः साधुरेकः, इदानी बहूनां मण्डल्यामसमुद्दिम[शकानां योविधिस्त वक्ष्ये ॥८३४॥ ते च कथं भवन्ति ?, अत आह--
आगाढजोगवाही, णिज्जूढत्तट्ठिआ व पाहुणगा ।
से(प्र.सा)हा सपायछित्ता, बाला वुड्ढेवमाईया ॥८३५॥ (१)आगाढयोगः-गणियोगस्तत्रस्थाः, (२) णिज्जूढ'त्ति कारणान्तरेणामनोज्ञास्तिष्ठन्ति ते पृथग भुञ्जते, (३)आत्मा१ ते च मण्डल्यामसमुद्देशकाः कथं स्युः ? अतo k।
॥३३॥
wranww.jaineibrary.org
Sain Education International
For Private & Personal Use Only