________________
श्रीमती गोधनियुक्तिः ॥३३२॥
थिकाच (४)प्राघूर्णकाच, यतस्तेषां प्रथममेव प्रायोग्यं दीयते, शैक्षा शिक्षकाः) अपि सागारिकत्वेन पृथग भोज्यन्ते, Kा (६)सप्रायश्चित्ताश्च पृथग् भोज्यन्ते, (७)वाल(८)वृद्धाश्च, आदिग्रहणात् कुष्ठव्याध्या पद्रुताः ।।८३५ । ते चाऽऽलोके भुञ्जते, स च द्विधेत्याह--
दुविहो खलु आलोको, दवे भावे य दब्बि दीवाई ।
सत्तविहो पुण भावे, आलोग(प्र.गो) तं परिकहेऽहं(प्र.स्स) ।।३६॥ द्विधाऽऽलोको द्रव्यभावभेदेन, २द्रव्यतः प्रदीपादिः । भावतः सप्तधा, तं परिकथयामि ॥८३६।। (१)ठाणे(२)दिसि(३)पगासणया, (४)भाय(प्रस)ण(५)पखेवणे य(६)गुरु(७)भावे । सत्तविहो आलोको, सयावि जयणा सुविहियाणं ॥८३७॥
तैनिष्क्रमप्रवेशवर्जिते स्थाने भोक्तव्यं, गुरोरेकस्यां दिश्युपवेष्टव्यं, सप्रकाशे स्थाने भोकव्यं, भाजने च विस्तीर्णमुखे, प्रक्षेपणं कबलानां, गुरोश्चक्षुःपथे भोक्तव्यं, 'भावे'. ज्ञानादिवृद्धधर्थ, सप्तविधेप्यालोके सदापि यतना सुविहितानाम् ।।८३७। इमां गाथां व्याख्यानयति--
१ . दीयते ततस्तेऽप्येकाकिनो भवन्ति । २ द्रव्यः प्रदीपादिभिः ।।
॥३३२॥
JainEducation international
For Privale & Personal use only
library