SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ श्रीमती गोधनियुक्तिः ॥३३२॥ थिकाच (४)प्राघूर्णकाच, यतस्तेषां प्रथममेव प्रायोग्यं दीयते, शैक्षा शिक्षकाः) अपि सागारिकत्वेन पृथग भोज्यन्ते, Kा (६)सप्रायश्चित्ताश्च पृथग् भोज्यन्ते, (७)वाल(८)वृद्धाश्च, आदिग्रहणात् कुष्ठव्याध्या पद्रुताः ।।८३५ । ते चाऽऽलोके भुञ्जते, स च द्विधेत्याह-- दुविहो खलु आलोको, दवे भावे य दब्बि दीवाई । सत्तविहो पुण भावे, आलोग(प्र.गो) तं परिकहेऽहं(प्र.स्स) ।।३६॥ द्विधाऽऽलोको द्रव्यभावभेदेन, २द्रव्यतः प्रदीपादिः । भावतः सप्तधा, तं परिकथयामि ॥८३६।। (१)ठाणे(२)दिसि(३)पगासणया, (४)भाय(प्रस)ण(५)पखेवणे य(६)गुरु(७)भावे । सत्तविहो आलोको, सयावि जयणा सुविहियाणं ॥८३७॥ तैनिष्क्रमप्रवेशवर्जिते स्थाने भोक्तव्यं, गुरोरेकस्यां दिश्युपवेष्टव्यं, सप्रकाशे स्थाने भोकव्यं, भाजने च विस्तीर्णमुखे, प्रक्षेपणं कबलानां, गुरोश्चक्षुःपथे भोक्तव्यं, 'भावे'. ज्ञानादिवृद्धधर्थ, सप्तविधेप्यालोके सदापि यतना सुविहितानाम् ।।८३७। इमां गाथां व्याख्यानयति-- १ . दीयते ततस्तेऽप्येकाकिनो भवन्ति । २ द्रव्यः प्रदीपादिभिः ।। ॥३३२॥ JainEducation international For Privale & Personal use only library
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy