SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ मण्डलीमर्यादा। श्रीमती पिनियुक्तिः ॥३३३॥ णिक्खमपवेस मंडलि, सागारियठाण परिहियट्ठाइ । मा एक्कासणभंगो, अहिगरणं अंतरायं वा ॥८३८॥ निष्क्रमप्रवेशौ वर्जयित्वोपविशति, मण्डलीप्रवेशं च वर्जयति । सागारिकस्थानं च, सागारिके प्राप्ते एकाशनभङ्गः स्याद्, अधिकरणं राटियं भवति, अन्यसाधुस्थाने उपविष्टस्यान्तरायं भवति ॥८३८॥ दिशिद्वारमाह पच्चुरसि-परंमुह-पट्टि-पक्ख एया दिसा विवज्जेत्ता। ईसाणग्गेईय व, ठाएज्ज गुरुस्स(प्र.गुरुण) गुणकलिओ ॥८३९॥ प्रत्युरसं-गुरोरभिमुख पराङ्मुख च नोपविशति, पृष्ठतः पक्षयोर्न, एता दिशो वर्जयित्वा ईशान्यां गुरोराग्नेय्यां वा दिशि तिष्ठेद् भोजनार्थम् ॥८३९|| मक्खि (प्र.च्छि)यकंटट्ठाईण, जाणणट्ठा पगास जणया । अट्टियलग्गणदोसा, वग्गुलिदोसा जढा एवं ॥८४०॥ मक्षिका-कष्टकाऽस्थ्यादीनां ज्ञानार्थ प्रकाशे स्थाने भुङ्क्ते, एव च गलकादौ अस्थि-कण्टक-लगनदोषस्त्यक्तो भवति ॥८४०॥ १ ० भवति पार्श्वे निपतति बहु । ॥३३३॥ wrwww.jainelibrary.org For Privale & Personal Use Only Jain Education International
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy