________________
मण्डलीमर्यादा।
श्रीमती पिनियुक्तिः ॥३३३॥
णिक्खमपवेस मंडलि, सागारियठाण परिहियट्ठाइ ।
मा एक्कासणभंगो, अहिगरणं अंतरायं वा ॥८३८॥ निष्क्रमप्रवेशौ वर्जयित्वोपविशति, मण्डलीप्रवेशं च वर्जयति । सागारिकस्थानं च, सागारिके प्राप्ते एकाशनभङ्गः स्याद्, अधिकरणं राटियं भवति, अन्यसाधुस्थाने उपविष्टस्यान्तरायं भवति ॥८३८॥ दिशिद्वारमाह
पच्चुरसि-परंमुह-पट्टि-पक्ख एया दिसा विवज्जेत्ता।
ईसाणग्गेईय व, ठाएज्ज गुरुस्स(प्र.गुरुण) गुणकलिओ ॥८३९॥ प्रत्युरसं-गुरोरभिमुख पराङ्मुख च नोपविशति, पृष्ठतः पक्षयोर्न, एता दिशो वर्जयित्वा ईशान्यां गुरोराग्नेय्यां वा दिशि तिष्ठेद् भोजनार्थम् ॥८३९||
मक्खि (प्र.च्छि)यकंटट्ठाईण, जाणणट्ठा पगास जणया ।
अट्टियलग्गणदोसा, वग्गुलिदोसा जढा एवं ॥८४०॥ मक्षिका-कष्टकाऽस्थ्यादीनां ज्ञानार्थ प्रकाशे स्थाने भुङ्क्ते, एव च गलकादौ अस्थि-कण्टक-लगनदोषस्त्यक्तो भवति ॥८४०॥
१ ० भवति पार्श्वे निपतति बहु ।
॥३३३॥
wrwww.jainelibrary.org
For Privale & Personal Use Only
Jain Education International