SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ गुर्वालोके श्रीमती पनियुक्तिः ३३४॥ भोजन-महत्ता जे चेव अंधयारे, दोसा ते चेव संकडमुहमि । परिसाडो बहलेवाडणं च तम्हा पगासमुहे ॥८४१॥ परिशाटिर्भवति, 'बहुलेवाडण' हस्तस्योपरि खरण्टते ॥८४१।। कुकुडिअंडगमित्तं, अविगियवयणो उ पकिखवे कवलं । अइखद्धकारगं वा, जं च अणालोइयं हज्जा ॥८४२॥ कुकुंथण्डकाप्रमाणं कवलमविकृतवदने गुर्वाऽऽलोके भोक्तव्यम् । गुरोरदर्शने कदाचित्साधुः प्रचुर भुजीत, अकारकम्-अपथ्यं, प्रच्छन्न यस्निग्धद्रव्यं गुरोरनालोचितमभूत्तदपि भुजीत ॥८४२।। एएसि जाणणा, गुरु-आलोए तओ उ भुंजेज्जा । ___णाणाइसंधणट्ठा, ण वण्ण-बलरूवविसयट्ठा ॥८४३॥ एतेषां दोषाणां ज्ञानार्थं गुर्वाऽऽलोके भुजीत । भावद्वारमाह-ज्ञानादिभावत्रयमभुज्यमाने त्रुट्यति, रतत एतेषां | सन्धानार्थ भुजीत न च वर्णबलरूपविषयार्थम् ।।८४३॥ सो आलोइयभोई, जो एए जुंजए पए सव्वे । गविसण-गहण-ग्घासेसणाइ तिविहाइ वि विसुद्धं ॥८४४॥ ॥३३४॥ १ अतः ।। Sain Educat i onal For Privale & Personal use only jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy