________________
गुर्वालोके
श्रीमती पनियुक्तिः ३३४॥
भोजन-महत्ता
जे चेव अंधयारे, दोसा ते चेव संकडमुहमि ।
परिसाडो बहलेवाडणं च तम्हा पगासमुहे ॥८४१॥ परिशाटिर्भवति, 'बहुलेवाडण' हस्तस्योपरि खरण्टते ॥८४१।।
कुकुडिअंडगमित्तं, अविगियवयणो उ पकिखवे कवलं ।
अइखद्धकारगं वा, जं च अणालोइयं हज्जा ॥८४२॥ कुकुंथण्डकाप्रमाणं कवलमविकृतवदने गुर्वाऽऽलोके भोक्तव्यम् । गुरोरदर्शने कदाचित्साधुः प्रचुर भुजीत, अकारकम्-अपथ्यं, प्रच्छन्न यस्निग्धद्रव्यं गुरोरनालोचितमभूत्तदपि भुजीत ॥८४२।।
एएसि जाणणा, गुरु-आलोए तओ उ भुंजेज्जा । ___णाणाइसंधणट्ठा, ण वण्ण-बलरूवविसयट्ठा ॥८४३॥ एतेषां दोषाणां ज्ञानार्थं गुर्वाऽऽलोके भुजीत । भावद्वारमाह-ज्ञानादिभावत्रयमभुज्यमाने त्रुट्यति, रतत एतेषां | सन्धानार्थ भुजीत न च वर्णबलरूपविषयार्थम् ।।८४३॥
सो आलोइयभोई, जो एए जुंजए पए सव्वे । गविसण-गहण-ग्घासेसणाइ तिविहाइ वि विसुद्धं ॥८४४॥
॥३३४॥
१
अतः ।।
Sain Educat
i onal
For Privale & Personal use only
jainelibrary.org