SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ - श्रीमती मोधनियुक्तिः ॥३३५॥ मण्डलीप्रयोजनम् । स २साधुरालोकितभोजी य एतानि पदानि स्थानादीनि प्रयुक्ते, स त्रिविधयाऽप्येषणया शुद्धं भुक्ते ॥८४४॥ एवं एगस्स विही, भोत्तव्ये वण्णिओ समासेणं । एमेव अणेयाणवि, जं णाणत्तं तय वोच्छं ॥८४५॥ एकसाधो(जनविधिवर्णितः संक्षेपेण, एवमनेकेषामपि(k) यत् पुनर्नानात्वं यदतिरिक्तं तदह वक्ष्ये ॥८४५।। किं पुनः कारणं मण्डली क्रियते?, उच्यते अतरंतवालवुड्ढा, सेहाएसा गुरू असहुवग्गो । साहारणोग्गहाऽलद्धि-कारणा मंडली होड़ ॥८४६॥ __ ग्लान-बाल वृद्ध-शैक्ष्य प्राघूर्णकाः गुरुः ‘असहुवग्गो'त्ति असमर्थो राजपुत्रादिः । एतेषां सुखनिर्वाहनार्थ मण्डली क्रियते, येन बहवः प्रतिजागरकाः स्युः यथा कश्चिकिश्चित्करोति, एकस्यैव वैयावृत्यादि कुर्वतः सूत्रार्थहानिर्भवति, तस्मादुपग्रहो भक्तादिको भवति, साधारणोपग्रहा मण्डली, स साधारणोऽतुल्यो यस्यां सा । योऽलब्धिमांस्तदर्थ मण्डली भवति ॥८४६।। भिक्षागतानां वसतिरक्षपालस्याऽयं विधिः णाउं णिय?णकालं, वसहीपालो य भायगुग्गाहे । परिसंठियच्छदवगेह-णटठ्या गच्छमासज्जा ॥८४७॥ २ ० साधुर्मुरोरालोचित भुङ्क्ते य० ।ki ॥८४६॥ भिक्षागतापग्रहा मण्डली, स साधारणस्य यावृत्यादि कुर्वतः सा मण्डली ॥३३५॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy