SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओघनिर्युक्तिः ॥३३६॥ Jain Education ज्ञात्वा भिक्षागतानां निवर्त्तकालं वसतिपालो नन्दीपात्र प्रतिलिख्योद्ग्राहयति । संघट्टितेनास्त इत्यर्थः । किमर्थं ?, परिसंस्थिताच्छद्रग्रहणार्थम् एतदुक्तं भवति तत्रानीय साधवः पानकं प्रक्षिपन्ति । परिसंस्थितं - स्वच्छीभूतं ततोऽन्यत्र पात्र के क्रियते, येनाऽऽचार्यादीनां स्वच्छ योग्यं भवति पात्रकादिप्रक्षालनं च क्रियते (k), गच्छमाश्रित्य द्वे त्रीणि चत्वारि भवन्ति प्रतिलेख्यानि ॥ ८४७ || असइ य नियंत्तसुं, एकं चउरंगुण भासु । पक्खिविय पडिग्गहगं, तत्थऽच्छदवं तु गालेज्जा ||८४८ || वसतिपाल - नन्दिपात्रयोरभावे एकं पतद्ग्रहं चतुरङ्गुलन्यूनपात्रेषु प्रक्षिप्य रिक्तपात्रे द्रवगलनं कियते, अत्राऽयं नियमो, यदुत - तावद् भिक्षा ग्राह्या यावत् पात्रकं चतुरङ्गुलन्यूनमास्ते ||८४८ || किमर्थं द्रवं गालयेत् ?, इत्याहआयरिय-अभाविय- पाणगट्टया पायपोस धुवणा । होय सुहं विवेगो, सुहआयमणं च सागरिए ॥ ८४९ ॥ आचार्याः, अभावितशैक्षा दिपानार्थ, पादधावनार्थ, अपानधावनार्थं भवति ( k ) सुखेन विवेक:- त्यागोऽतिरिक्तस्य भवति, तथा सागारिणोऽग्रे सुखेनाऽऽचमनं भवति ||८४९|| ३कियन्ति त्रियन्ते पात्राणीत्याह-२ • यदुत भिक्षां तावत् साधवोऽयन्ति यावत् k ● कियन्ति पात्राणि गल्तिद्रवस्य भ्रियन्त इत्याह k १ ● चत्वारि पञ्चादीनि यावदुद्ग्राहयति k For Private & Personal Use Only वसतिपालकर्त्तव्यम् । जल-गालनम ||३३६॥ melibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy