________________
श्रीमती घनियुक्तिः 1३३७॥
गौचरीपूर्वविधिः।
-
एक व दो व तिण्णि व, पाए गच्छप्पमाणमासज्ज ।
अच्छदवस्स भरेज्जा, कसट्ट-बीए विगिचेज्जा ॥८५०॥ एकं द्वे त्रीणि वा भ्रियन्ते स्वच्छद्रवस्य, गलिते सति 'कसट्ट'त्ति कचवर' बीजादि च परित्यजेत् ॥८५०॥ अथ पुनस्तत्र गलने कीटिकामर्कोटकादयः प्लवमाना दृश्यन्ते, तत्रायं विधिः
मूइंगाईमक्कोडएहिं, संसत्तगं च णाऊणं ।
गालेज्ज छब्बएणं, सउणीघरएण व दवं तु ॥८५१॥ कीटिकादिसंसक्तं ज्ञात्वा, गालयेत् 'छब्बएणं' वंशपिटकेन शकुनिगृहेण वा ॥८५१॥
इय आलोइयपट्टविअ-गालिए मंडलीइ सट्ठाणे ।।
सज्झायमंगलं कुणइ, जाव सव्वे पडिणियत्ता ॥८५२॥ एवमालोचिते सति, प्रस्थापिते स्वाध्याये, गलिते पानके, पुनश्च मण्डल्यां स्वस्थाने उपविश्य स्वाध्यायमङ्गलं करोति । यावत्सर्वे साधवः प्रतिनिवृत्ता १भवन्ति ।।८५२॥ यदि सहिष्णवस्ततो योगपद्येन भुञ्जते, असहिष्णुष्वयं विधिः
१ स्युः ।kisi
-
-
॥३३७||
For Private & Personal Use Only
wronwr.ininelibrary.org
Jain Education International