SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनियुक्तिः 1३३७॥ गौचरीपूर्वविधिः। - एक व दो व तिण्णि व, पाए गच्छप्पमाणमासज्ज । अच्छदवस्स भरेज्जा, कसट्ट-बीए विगिचेज्जा ॥८५०॥ एकं द्वे त्रीणि वा भ्रियन्ते स्वच्छद्रवस्य, गलिते सति 'कसट्ट'त्ति कचवर' बीजादि च परित्यजेत् ॥८५०॥ अथ पुनस्तत्र गलने कीटिकामर्कोटकादयः प्लवमाना दृश्यन्ते, तत्रायं विधिः मूइंगाईमक्कोडएहिं, संसत्तगं च णाऊणं । गालेज्ज छब्बएणं, सउणीघरएण व दवं तु ॥८५१॥ कीटिकादिसंसक्तं ज्ञात्वा, गालयेत् 'छब्बएणं' वंशपिटकेन शकुनिगृहेण वा ॥८५१॥ इय आलोइयपट्टविअ-गालिए मंडलीइ सट्ठाणे ।। सज्झायमंगलं कुणइ, जाव सव्वे पडिणियत्ता ॥८५२॥ एवमालोचिते सति, प्रस्थापिते स्वाध्याये, गलिते पानके, पुनश्च मण्डल्यां स्वस्थाने उपविश्य स्वाध्यायमङ्गलं करोति । यावत्सर्वे साधवः प्रतिनिवृत्ता १भवन्ति ।।८५२॥ यदि सहिष्णवस्ततो योगपद्येन भुञ्जते, असहिष्णुष्वयं विधिः १ स्युः ।kisi - - ॥३३७|| For Private & Personal Use Only wronwr.ininelibrary.org Jain Education International
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy