________________
श्रीमती बनियुक्तिः ३३८॥
मण्डलीस्थविरस्वरूपम् ।
काल-पुरिसे व आसज्ज, मत्तए पक्खिवित्तु तो पढमा ।
अहवावि पडिग्गहगं, मुयंति गच्छं समासज्ज ॥८५३॥ ग्रीष्मकालाद्यङ्गीकृत्याऽसहिष्णुः, बुभुक्षालुर्वा तमाश्रित्य मात्र प्रक्षिप्य भक्तं प्रथमालिका दीयते, अथ बहवो बुभुक्षालवस्ततः पतद्ग्रहं मुश्चति तेभ्यो भक्षणार्थ, गच्छमाश्रित्य तदनुरूपं पतद्ग्रह मुञ्चति ॥८५३।।
चित्तं बालाईणं, गहाय आपुच्छिऊण आयरिअं ।
जमलजणणीसरिच्छो, णिवेसई मंडलीथेरो ।।८५४॥ टा चित्तं बालादीनां गृहीत्वा, पृष्ठाऽऽचार्य, मण्डलीस्थविरो [उपविशति, मण्डलीस्थविरो] गीतार्थी-रत्नाधिकोऽलुब्धः, [व] अत्र पदत्रयनिष्पन्ना अष्टौ भङ्गाः ॥८५४॥ शुद्धाशुद्धान् दर्शयन्नाह
जइ लुद्धा राइणिओ, होइ अलुद्धो वि जावि गीयत्थो ।
ओमोवि हु गीयत्थो, मंडलिराइणि अलुद्धो उ ॥८५५॥ यद्यसौ मण्डलीस्थविरो लुब्धो रत्नाधिकस्ततस्तिष्ठति न प्रविशति, अनेन लुब्धपदेन २, ४, ६, ८ भङ्गाः अशुद्धाः, अलुब्धोऽपि यदि गीतार्थः 'ओमो 'त्ति लघुपर्यायः स मण्डल्यां प्रविशति, अयं प्रथमाऽभावेऽपवादे शुद्धो | भवति । 'गीय'० यस्तु गीतार्थों रत्नाधिकोऽलुब्धः स प्रविशति, असावाद्यो भङ्गः शुद्धः, यत्र यत्र लुब्धपदम
॥३३८॥
For Private & Personal Use Only
fallow.jainelibrary.org
JainEducation