________________
श्रीमती बोधनियुक्ति ॥३३९।।
गौचरीस्थाना निरूपणम् ।
गीतार्थपद च स स [भङ्गः] त्याज्यः । 'ओम' रत्नाधिकपद अगीतार्थलुब्धपदरहितं शुद्धमपवादपदे ।।८५५।। ते मिलिता आलोके भुजते, स द्विधा द्रव्यालोकः प्रदीपादिः, भावालोकमाह
ठाणदिसिपगासणया, भायणपक्खेवणा य भावगुरू ।
सो चेव अ आलोगो, णाणत्तं तदिसा ठाणे ॥८५६॥ ___ अर्थः पूर्ववत् । २यन्नानात्वं दिशः स्थानस्य च ॥८५६।। स्थानमाह--
णिक्खमपवेस मोत्तुं, पढमसमुदिस्सगाण ठायति ।
सज्झाए परिहाणी, भावासण्णेवमाईया ॥८५७॥ - निष्क्रमप्रवेशौ पूर्वभुक्तानां मुक्त्वा तिष्ठन्ति, मार्गाऽभावे स्वाध्यायहानिः । भावासनस्य संज्ञादिवेगधारणे पीडा | [भवति ॥८५७॥ दिग्द्वारमाह--
पुव्वमुहो राइणिओ. एको य गुरुस्स अभिमुहो ठाइ ।
गिण्हइ व पणामेइ व, अभिमुहो इहरहाऽवण्णा ॥८५८॥ १ इदानीं ते. । २ किन्तु नानात्वं ।।
॥३३९॥
arwww.jainelibrary.org
For Private & Personal use only
Jain Education International