SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ श्रीमती बोधनियुक्ति ॥३३९।। गौचरीस्थाना निरूपणम् । गीतार्थपद च स स [भङ्गः] त्याज्यः । 'ओम' रत्नाधिकपद अगीतार्थलुब्धपदरहितं शुद्धमपवादपदे ।।८५५।। ते मिलिता आलोके भुजते, स द्विधा द्रव्यालोकः प्रदीपादिः, भावालोकमाह ठाणदिसिपगासणया, भायणपक्खेवणा य भावगुरू । सो चेव अ आलोगो, णाणत्तं तदिसा ठाणे ॥८५६॥ ___ अर्थः पूर्ववत् । २यन्नानात्वं दिशः स्थानस्य च ॥८५६।। स्थानमाह-- णिक्खमपवेस मोत्तुं, पढमसमुदिस्सगाण ठायति । सज्झाए परिहाणी, भावासण्णेवमाईया ॥८५७॥ - निष्क्रमप्रवेशौ पूर्वभुक्तानां मुक्त्वा तिष्ठन्ति, मार्गाऽभावे स्वाध्यायहानिः । भावासनस्य संज्ञादिवेगधारणे पीडा | [भवति ॥८५७॥ दिग्द्वारमाह-- पुव्वमुहो राइणिओ. एको य गुरुस्स अभिमुहो ठाइ । गिण्हइ व पणामेइ व, अभिमुहो इहरहाऽवण्णा ॥८५८॥ १ इदानीं ते. । २ किन्तु नानात्वं ।। ॥३३९॥ arwww.jainelibrary.org For Private & Personal use only Jain Education International
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy