SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ श्रीमती गोधनियुक्तिः ॥३४०॥ गौचरीमण्डल व्यवस्था । पूर्वाभिमुखो रत्नाधिक उपविशति, एको गुरोरभिमुखमुपविशति, स यथा गुरोरतिरिक्तं गृहणाति दत्ते वा, || इतरथा पृष्ठयादि दत्त्वोपविशतोऽवज्ञा कृता भवति ॥८५८|| जो पुण हवेज्ज खमओ, अतिउच्चाओ व सो बर्हि ठाइ । पढमसमुद्दिट्ठो वा, सागारियरक्खणट्ठाए ॥८५९॥ क्षपकः, अतिश्रान्तो, वा-प्राघूर्णकादिः स बहिर्मण्डल्यास्तिष्ठति, प्रथमसमुद्दिष्टो वा सागरिकरक्षणार्थम् ।।८५९।। एकेकस्स य पासंमि, मल्लयं तत्थ खेलमुग्गाले । कट्ठ(प्र.कंट)ट्ठिए व छुब्भइ, मा लेवकडा भवे वसही ॥८६०॥ साधूनां भुजतामेकैकस्य पार्श्वे मल्लकं भवति, तत्र खेलः श्लेष्मा-उद्गाल्यते, भुज्जतः कदाचित्कण्टकोऽस्थि | वा स्यात्ततस्तत्र क्षिप्यते १मा वसतिर्लेपकृता-अनायुक्ता भवति ॥८६०॥ तथाऽमुं पर विधिमाह-- मंडलि भायण भोपण, गहणं साहीय कारणुव्वरिते । भोयणविही उ एसो, भणिओ तेल्लुक्कदंसीहिं ॥८६१॥ १ अन्यथा वसतिर्लि o ki ॥३४०॥ Jain Educational For Privale & Personal use only nelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy