SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनिर्युक्तिः |३४१ ॥ rust यथानाधिकतया कार्या । भाजनानि पूर्व अहाकडाइ भुञ्जन्ति । भोजनं च स्निग्धमधुर पूर्व भोक्तव्यं, १ पात्रात्कवलग्रहणं, ग्रहणस्यैव शुद्धिर्वाच्याऽथवा शुद्धिर्भुञ्जानस्य यथा स्यात्तथा वक्तव्यं, कारणे भोक्तव्यं । अतिरिक्तविधिर्वाच्यः । अयं २ भोजनविधिः । द्वारगाथेयम् ||८६१ || ३ आद्यावयवमाह - मंडल अहराइणिआ, सामायारी य एस जा भणिआ । पुत्रं तु अहाकडगा, मुच्चंति तओ कमेणियरे ॥ ८६२ ॥ यथारत्नाधिकतया सामाचारी चात्र कार्या 'ठाण - दिसीत्यादि, उक्तं मण्डलीद्वारम् ॥ भाजनद्वारमाह-प्रथमं यथाकृतानि परिकर्मरहितानि यानि लब्धानि तानि भोजनार्थं मुच्यन्ते । एतदुक्तं भवति - पूर्वमप्रतिकर्मा पतद्ग्रहो भ्राम्यते, क्रमेणेतरे - अल्पपरिकर्म - बहुपरिकर्माणि मुच्यन्ते ||८६२ || भोजनद्वारम् - स्निग्धमधुराणि पूर्वं भक्ष्यन्ते ( k ) बुद्धयादिवर्धनार्थे, 'घृतेन वर्धते मेधा' इत्यादि । बलेन वैयावृत्यादि कर्तुं शक्यते (k) दुःख' परिष्ठापयितुं स्निग्धं घृतादि भवति, यतोऽसंयमो भवति ॥ ८६३॥ २ ● विधिः सुगमः ki 'ग्रहण' च पात्रात् कुर्कुट्यण्डकमात्र कवल गृहणाति k Jain Education International मिहुराणि पुव्वं, पित्ताईपसमणट्टया भुंजे । बुद्धिबलवढा, दुक्ख खु विर्गिचिउं णिद्धं ॥ ८६३॥ १ For Private & Personal Use Only ३ प्रथमाव० ki मण्डलीविधिः भोजनक्रमथ ॥ ३४१ ॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy