________________
श्रीमती घनिर्युक्तिः
|३४१ ॥
rust यथानाधिकतया कार्या । भाजनानि पूर्व अहाकडाइ भुञ्जन्ति । भोजनं च स्निग्धमधुर पूर्व भोक्तव्यं, १ पात्रात्कवलग्रहणं, ग्रहणस्यैव शुद्धिर्वाच्याऽथवा शुद्धिर्भुञ्जानस्य यथा स्यात्तथा वक्तव्यं, कारणे भोक्तव्यं । अतिरिक्तविधिर्वाच्यः । अयं २ भोजनविधिः । द्वारगाथेयम् ||८६१ || ३ आद्यावयवमाह -
मंडल अहराइणिआ, सामायारी य एस जा भणिआ ।
पुत्रं तु अहाकडगा, मुच्चंति तओ कमेणियरे ॥ ८६२ ॥
यथारत्नाधिकतया सामाचारी चात्र कार्या 'ठाण - दिसीत्यादि, उक्तं मण्डलीद्वारम् ॥ भाजनद्वारमाह-प्रथमं यथाकृतानि परिकर्मरहितानि यानि लब्धानि तानि भोजनार्थं मुच्यन्ते । एतदुक्तं भवति - पूर्वमप्रतिकर्मा पतद्ग्रहो भ्राम्यते, क्रमेणेतरे - अल्पपरिकर्म - बहुपरिकर्माणि मुच्यन्ते ||८६२ || भोजनद्वारम् -
स्निग्धमधुराणि पूर्वं भक्ष्यन्ते ( k ) बुद्धयादिवर्धनार्थे, 'घृतेन वर्धते मेधा' इत्यादि । बलेन वैयावृत्यादि कर्तुं शक्यते (k) दुःख' परिष्ठापयितुं स्निग्धं घृतादि भवति, यतोऽसंयमो भवति ॥ ८६३॥
२ ● विधिः सुगमः ki
'ग्रहण' च पात्रात् कुर्कुट्यण्डकमात्र कवल गृहणाति k
Jain Education International
मिहुराणि पुव्वं, पित्ताईपसमणट्टया भुंजे । बुद्धिबलवढा, दुक्ख खु विर्गिचिउं णिद्धं ॥ ८६३॥
१
For Private & Personal Use Only
३ प्रथमाव० ki
मण्डलीविधिः भोजनक्रमथ
॥ ३४१ ॥
www.jainelibrary.org