________________
श्रीमती नियुक्तिः ॥३२५॥
एकस्मिन् साम हीलिते पूजिते सर्वसाधु-हीला पूजा-वर्णनम् ।
भरहेरवयविदेहे, पण्णरसवि कम्मभूमिगा साहू । एकमि हीलियंमि, सव्वे ते हीलिया हुंति ॥८१३॥ भरहेरवयविदेहे पण्णरसवि कम्मभूमिगा साहू । एकमि पूइयंमि, सव्वे ते पूइया हुँति ॥८१४॥ अह को पुणाइ णियमो, एकमि वि. हीलियंमि ते सव्वे । होति अवमाणिया, पूइए य संपूइया सव्वे ॥८१५॥ णाणं व दंसणं वा, तवो य तह संजमो य साहुगुणा । एक्के सव्वेसुवि हीलि-एसु ते हीलिया हुंति ॥८१६॥ एमेव पूइयंमिवि, एकमिवि पूइया जइगुणा उ । थोवं बहूणिवेसं, इइ णच्चा पूयए मइमं ॥८१७॥ तम्हा जइ एस गुणो, एकमि वि पूइयंमि ते सव्वे । भत्तं वा पाणं वा, सव्वपयत्तेण दायव्वं ॥८१८॥
॥३२५॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org