SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनिर्युक्तिः ॥३२४|| Jain Education इरो वि(प्र.) गुरुसगासं, गंतूर्णं भणड़ संदिसह भंते ! | पाहुण - खवग-अतरंत - बाल - वुड्ढाण - सेहाणं ॥ ८१०॥ इतरो मण्डल्युपजीवी गत्वा गुरु' भणति । संदिशत - ददत यूयं इद' प्राघूर्णक- क्षपकार तरन्त बाल-वृद्ध-शैक्षकेभ्यः ॥ ८१०|| पुनश्व दिण्णे गुरुर्हि तेर्सि, सेसं भुंजेज्ज गुरुअणुण्णायं (प्र.ये ) । गुरुणा संदिट्ठो वा, दाउँ सेसं तओ भुंजे ॥ ८११ ॥ एवमुक्ते गुरुणा तेभ्यो दत्ते, शेष' भुङ्क्ते गुरुणाऽनुज्ञाते, अथवा गुरुणाऽसौ संदिष्टस्त्वमेव देहि, स्वयं दत्वा शेषं भुङ्क्ते ॥ ८११|| ३ अन्यानपि साधूनिमन्त्रयतीत्याह इच्छिज्ज ण इच्छिज्ज व तहविय पयओ णिमंत साहू | परिणाम विसुद्धीए अ, निज्जरा होअगहिएवि ॥ ८१२॥ ४प्रयत्नेन सद्भावेन ५ निमन्त्रयेत्, अगृहीतेऽपि भक्ते निर्जरा भवति ||८१२॥ अथाऽवज्ञया निमन्त्रणेऽयं दोषः - • कासमर्थ • 151 १ ३ ० भणतीह- आचार्याः संदिशत- ददत • न केवलमसो प्राघूर्णकादिभ्यो ददाति ૪ इच्छेन्न वा तथापि प्रयत्नेन० k यूयमिदं भोजनम् k २ अन्यानपि ० k • येत् ततोऽगृ० | k For Private & Personal Use Only मण्डल्यां गौचरी विधि ॥ ३२४ ॥ ainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy