________________
श्रीमती घनिर्युक्तिः
॥३२४||
Jain Education
इरो वि(प्र.) गुरुसगासं, गंतूर्णं भणड़ संदिसह भंते ! | पाहुण - खवग-अतरंत - बाल - वुड्ढाण - सेहाणं ॥ ८१०॥
इतरो मण्डल्युपजीवी गत्वा गुरु' भणति । संदिशत - ददत यूयं इद' प्राघूर्णक- क्षपकार तरन्त बाल-वृद्ध-शैक्षकेभ्यः ॥ ८१०|| पुनश्व
दिण्णे गुरुर्हि तेर्सि, सेसं भुंजेज्ज गुरुअणुण्णायं (प्र.ये ) । गुरुणा संदिट्ठो वा, दाउँ सेसं तओ भुंजे ॥ ८११ ॥
एवमुक्ते गुरुणा तेभ्यो दत्ते, शेष' भुङ्क्ते गुरुणाऽनुज्ञाते, अथवा गुरुणाऽसौ संदिष्टस्त्वमेव देहि, स्वयं दत्वा शेषं भुङ्क्ते ॥ ८११|| ३ अन्यानपि साधूनिमन्त्रयतीत्याह
इच्छिज्ज ण इच्छिज्ज व तहविय पयओ णिमंत साहू |
परिणाम विसुद्धीए अ, निज्जरा होअगहिएवि ॥ ८१२॥
४प्रयत्नेन सद्भावेन ५ निमन्त्रयेत्, अगृहीतेऽपि भक्ते निर्जरा भवति ||८१२॥ अथाऽवज्ञया निमन्त्रणेऽयं दोषः -
• कासमर्थ • 151
१
३
० भणतीह- आचार्याः संदिशत- ददत • न केवलमसो प्राघूर्णकादिभ्यो ददाति ૪ इच्छेन्न वा तथापि प्रयत्नेन० k
यूयमिदं भोजनम् k २ अन्यानपि ० k
• येत् ततोऽगृ० | k
For Private & Personal Use Only
मण्डल्यां
गौचरी विधि
॥ ३२४ ॥
ainelibrary.org