________________
स्वाध्यायः
श्रीमती घनियुक्तिः ३२३॥
भोजनविधिश्व
वा जातस्तत एतद्विशुद्धयर्थमष्टोच्छवासं नमस्कार ध्यायेत् , अथवाऽनुग्रहादि ध्यायेत् । 'जइ मे अणुग्गह कुज्जा'त्ति गाथाद्वयम् ॥८०६॥
विणएण पट्टवित्ता, सज्झायं कुणइ तो मुहुत्तागं ।
पुवमणिया य दोसा, परिस्समाई जढा एवं ॥८०७॥ विनयेन प्रस्थाप्य स्वाध्यायं मुहूर्त्तमात्रं करोति, जघन्यतो गाथात्रयम् उत्कृष्टतचतुर्दशपूर्वाणि, एवं कुर्वता पूर्वभणिता दोषा 'धाउक्खोमेण मरणमित्यादयः परिश्रमादयश्च त्यक्ता भवन्ति ।।८०७।।
२पच्छण्णे भुत्तव्यं, जयणा दाणाउ पडिणियत्तेणं । __ तुच्छगजाई दाणा, बंधो इहरा पओसाई ॥८०८॥ प्रच्छन्ने भोक्तव्यम् ॥८०८॥
दुविहो य होइ(प्र.सोय) साहू, मंडलिउवजीवओ य इयरो य ।
मंडलिमुवजीवंतो, अच्छइ जा पिडिया सव्वे ॥८०९॥ यो मण्डल्यामुपविशति स तावत्प्रतीक्षते यावत् सर्वे पिण्डिता ३भवंति ॥८०९॥ १ . गाथाद्वयं ।। २k संज्ञकप्रती गाथा नास्ति ।सं। ३ स्युः ।।
॥३२३॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org