________________
श्रीमती निर्युक्तिः
|२७||
भविष्यति, 'श्रुतं' वा तैः किञ्चित्, यदर्थं प्रेष्यमाणोऽस्ति स तत्र नास्ति, साधुः संज्ञी वा श्रावकस्ततः स्थानादायातस्तेनाख्यातं, अभ्यन्तरतः - कस्य ? प्रतिश्रयस्य, केनचिदुक्तं यथाऽस्माकमप्येवंविधाः साधवस्ततो गता मृता वा, बाह्यतोऽन्यस्मै कथ्यमानं केनचिद् 'श्रुतं' अन्यभावः उन्निष्क्रमितुकामो योऽसौ गन्ता, एतच्चाचार्याय तत्संघाटिकेनाख्यातं, ततश्च धियते केनापि व्याजेन ॥ ४१ ॥
बोहण अपडिबुद्धे, गुरुवंदण घट्टणा अ पडिबुद्धे ।
णिचलणिसण्णझाई, दठ्ठे चिट्ठे चलं पुच्छे ॥४२॥
तस्मिन्नचेतयति गन्तरि गीतार्थो बोधनं करोति, ततो गुरून् वन्दते, गुरावप्रतिबुद्धे शिरसा पादौ घट्टयति, प्रतिबुद्ध ं निश्चलं ध्यायिनं दृष्ट्वा तिष्ठेत् क्षणं ध्यानभङ्गभयात्, अथ चलोऽसौ ततः प्रष्टव्यो भगवन् ! गच्छन्नस्मि ॥ ४२ ॥ स गन्तुं प्रवृत्त इत्याह
अपाहिअणुन्नाओ, ससहाओ णीइ जा पहायं ति । उवओगं आसणे, करेइ गामस्स सो उभए ॥ ४३ ॥
संदिष्टः प्राक् पश्चादनुज्ञातः ससहायो यावत्प्रभातं तोवद्याति, ग्रामसमीपं गत उभयविषयमुपयोगं - मूत्रपुरीषपरित्यागं करोति, गवादिसंस्थानात् स्थण्डिलसद्भावात् ||४३||
१. तरमादुक्ताद्रता वा ते साधवः पा. भं ।
Jain Education International
For Private & Personal Use Only
विहर्तुराचार्यवन्दनविधिः ।
विहारविधिः
112011
www.jainelibrary.org