SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ मिती यक्तिः विहारवेलायामन्योन्यविधिः। कथमित्याह गच्छेज्ज को णु सव्वे, वऽणुग्गहो कारणाणि दीविता। अमुओ एत्थ समत्थो, अणुग्गहो उभयकिइकम्मं ॥४०॥ (भा. ३२) कतमः साधुस्तत्र गमनक्षमः ?, तदनन्तरं सर्वे ब्रवतेऽहं गच्छामि २ अनुग्रहोऽयमस्माकं, तत्राचार्यों रवैयावृत्त्यकरयोगवाहि-दुर्बलादीनि कारणानि दीपयित्वाऽमुकोऽत्र समर्थः, स भणत्यनुग्रहो मेऽयं, स यियासुः साधुज्येष्ठ-कनिप्ठयोश्चैत्यसाधुवन्दनां करोति, कारयति च२, यदि पर्यायेण लघुस्तदा३ तां करोति, यदि च रत्नाधिकस्तदा तस्याऽन्ये साधवश्चत्यसाधुवन्दनां विदधतीत्यर्थः ॥४०॥ पोरिसिकरणं अहवा वि, अकरणं दोच्चऽपुच्छणे दोसा । सरण सुय साहु सन्ती[ण्णी], अंतो वहि अण्णभावेणं ॥४१॥ यद्यसौं सूर्योद्गमे यास्यति ततः प्रादोषिकी कुरुते पौरुषी, अथ रात्रिशेषे यास्यति, ततः सूत्रपौरुषीमकृत्वैव स्वपिति, तेन गच्छताऽऽचार्यः प्रच्छनीयः, द्वितीयवारामपृच्छतो दोषा इमे-स्मरणमाचार्यस्य जातं, यमे दे]वं न १ वैयावृत्त्यकर-दुर्बलादीनि, पु.। २. स च गुरोश्चैत्यसाधुवन्दनां करोति पु.। ३. ततः शेषाणामपि पु. । गमने द्वितीयवारमपृच्छतो दोषाः। ॥२६॥ wrenar.ininelibrary.org lainEdo For Private & Personal Use Only lenational
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy