SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ जीमती नियुक्तिः ॥२५॥ एकाकिविहारे आचार्यद्वारम् । 'देवय' इति कलिङ्गदेशेषु काञ्चनपुरे तनुगमनिकां [संज्ञाभूमि] गच्छद्भिराचायवक्षाधः स्त्रीरूपेण 'रुदती देवतादिनत्रयान्ते [द्वितीयदिवसे] पृष्टा, तयोचे पारणे क्षुल्लकानीतं] क्षीरं रुधिरं भविष्यतीति चिह्नात् पुरे जलप्रवाहः [प्रसेतव्यः, तत् क्षीरं पात्रे निक्षिप्य स्तोकं स्तोकं सर्वैः साधुभिनष्टव्यं दिशोदिशं, यत्र स्वस्वभावं तद् भवति तत्र न जलप्रवाहः, पुनस्तत्र मिलन्ति, एवमेकाकी भवति ॥३८॥ आचार्यद्वारमाह चरिमाए संदिठ्ठो, ओगाहेऊण मत्तए गंठी । इहरा कयउस्सग्गो, परिच्छ आमंतिआ सगणं ॥३९॥ (भा. ३१) चतुर्थपौरुष्यां संदिष्टस्त्वयाऽमुकत्र गन्तव्यं, स चाभिग्रही साधुः सर्वमुपकरणमुद्ग्राह्यति मात्रके ग्रन्थि ददाति२ मा भृद् भूयः प्रत्युपेक्षणीयं स्यात्, एवमसावाभिग्रहिकः संयन्त्र्य तिष्ठतीति, 'इहर' ति आभिग्राहिकाऽभावे उत्पन्ने कार्ये गुरुः कृतकायोत्सर्गः-कृतावश्यकः, परीक्षार्थ कोत्र मद्वचनानन्तरं प्रवर्तते इति स्वगणमामन्त्रयति ॥३९॥ ॥२५॥ १. रूदती पृष्टा. पा. भं । २. दत्त्वा मा भूत्पुनः प्रत्युपेक्षणीयमिति तिष्ठति । पु.। Jain Education International For Private & Personal use only
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy