________________
जीमती नियुक्तिः ॥२५॥
एकाकिविहारे आचार्यद्वारम् ।
'देवय' इति कलिङ्गदेशेषु काञ्चनपुरे तनुगमनिकां [संज्ञाभूमि] गच्छद्भिराचायवक्षाधः स्त्रीरूपेण 'रुदती देवतादिनत्रयान्ते [द्वितीयदिवसे] पृष्टा, तयोचे पारणे क्षुल्लकानीतं] क्षीरं रुधिरं भविष्यतीति चिह्नात् पुरे जलप्रवाहः [प्रसेतव्यः, तत् क्षीरं पात्रे निक्षिप्य स्तोकं स्तोकं सर्वैः साधुभिनष्टव्यं दिशोदिशं, यत्र स्वस्वभावं तद् भवति तत्र न जलप्रवाहः, पुनस्तत्र मिलन्ति, एवमेकाकी भवति ॥३८॥ आचार्यद्वारमाह
चरिमाए संदिठ्ठो, ओगाहेऊण मत्तए गंठी ।
इहरा कयउस्सग्गो, परिच्छ आमंतिआ सगणं ॥३९॥ (भा. ३१) चतुर्थपौरुष्यां संदिष्टस्त्वयाऽमुकत्र गन्तव्यं, स चाभिग्रही साधुः सर्वमुपकरणमुद्ग्राह्यति मात्रके ग्रन्थि ददाति२ मा भृद् भूयः प्रत्युपेक्षणीयं स्यात्, एवमसावाभिग्रहिकः संयन्त्र्य तिष्ठतीति, 'इहर' ति आभिग्राहिकाऽभावे उत्पन्ने कार्ये गुरुः कृतकायोत्सर्गः-कृतावश्यकः, परीक्षार्थ कोत्र मद्वचनानन्तरं प्रवर्तते इति स्वगणमामन्त्रयति ॥३९॥
॥२५॥
१. रूदती पृष्टा. पा. भं । २. दत्त्वा मा भूत्पुनः प्रत्युपेक्षणीयमिति तिष्ठति । पु.।
Jain Education International
For Private & Personal use only