________________
फिडितादिद्वारचतुष्टयम्।
मती || फिडितद्वारमाह
फिडिओ व परिरएणं, मंदगई वा वि जाव मिलेज्जा। २४॥
फिडितः-मार्गभ्रष्टः, पथद्वयदर्शनात् संजातमोहोऽन्येनैव पथा प्रयातः, परिग्यो गिर्यादेः परिहरणं, तेन वा एकाकी कश्चिदसहिष्णुर्मन्दगतिर्वा यावन्न मिलति, तावदेकाकी भवति । ग्लानद्वारमाह
__ सोऊणं व गिलाणं, ओसहकज्जे असई एगो॥३७॥ (भा. २८) 'सोऊणे'ति-श्रुत्वा ग्लानं संघाटकाभावे औषधादिकार्ये वा एकाक्यपि व्रजति ॥३७॥ अतिशयिद्वारमाह
__ अईसेसिओ व सेहं, असई एगाणिअं पठावेज्जा। (प्रः पयट्टेजा) अतिशयी वा कश्चिदमिनवप्रवजितं द्वितीयाभावे एकाकिनमपि तत्स्वजनोत्प्रव्राजनभयादन्यत्र प्रस्थापयति । देवताद्वारमाह
देवय कलिंग रुवणा, पारणए खीररुहिरं च ॥३८॥ (भा. २९)
॥२४॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org