SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ फिडितादिद्वारचतुष्टयम्। मती || फिडितद्वारमाह फिडिओ व परिरएणं, मंदगई वा वि जाव मिलेज्जा। २४॥ फिडितः-मार्गभ्रष्टः, पथद्वयदर्शनात् संजातमोहोऽन्येनैव पथा प्रयातः, परिग्यो गिर्यादेः परिहरणं, तेन वा एकाकी कश्चिदसहिष्णुर्मन्दगतिर्वा यावन्न मिलति, तावदेकाकी भवति । ग्लानद्वारमाह __ सोऊणं व गिलाणं, ओसहकज्जे असई एगो॥३७॥ (भा. २८) 'सोऊणे'ति-श्रुत्वा ग्लानं संघाटकाभावे औषधादिकार्ये वा एकाक्यपि व्रजति ॥३७॥ अतिशयिद्वारमाह __ अईसेसिओ व सेहं, असई एगाणिअं पठावेज्जा। (प्रः पयट्टेजा) अतिशयी वा कश्चिदमिनवप्रवजितं द्वितीयाभावे एकाकिनमपि तत्स्वजनोत्प्रव्राजनभयादन्यत्र प्रस्थापयति । देवताद्वारमाह देवय कलिंग रुवणा, पारणए खीररुहिरं च ॥३८॥ (भा. २९) ॥२४॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy