________________
उत्तमार्थद्वारम्।
पीमती || यः कश्चिद्यत्र स्थितः श्रुतवान् स ततो नष्टस्त्वरितम् ॥३४॥ नेयुक्तिः । अधुना यदुक्तं राजभयद्वारे 'वायनिमित्तं चेति राज्ञः कोपस्तदाह॥२३॥
तस्स पंडियमाणिस्स, बुद्धिल्लस्स दुरप्पणो । __मुद्धं पाएण अकम्म, वाई वाउरिवागओ ॥३५॥ (भा. २६) आहाऽयुक्तमत्र व्याख्यानं, क्षुभितद्वारान्तरितत्वादुच्यते-नियुक्तिग्रन्थवशाददोषः । तस्य राज्ञः पण्डितंमन्यस्य परेषां बुद्धिं लातीति बुद्धिलस्तस्य दुरात्मनः मूर्धान पादेनाक्रम्य विद्यादिबलेनादर्शनीभूतः साधुर्वायुरिव ततो राजा परिभवं मन्यमानो द्वेष यायादिति ॥३५॥ पञ्चममुत्तमार्थद्वारमाह
णिज्जवग्गस्स सगासं, असई एगाणिओ व गच्छिज्जा।
सुत्तत्थपुच्छगो वा, गच्छे अहवाऽवि पडिअरिउं ॥३६॥ (भा. २७) निर्यामकपार्श्वेऽनशनार्थी द्वितीयाभावे एकाक्यपि याति, सूत्रार्थ पृच्छको वा गच्छेत् , अथवा प्रतिचरितुमनशनिनम् ॥३६॥
॥२३॥
Jain Education Interational
For Privale & Personal use only