SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ उत्तमार्थद्वारम्। पीमती || यः कश्चिद्यत्र स्थितः श्रुतवान् स ततो नष्टस्त्वरितम् ॥३४॥ नेयुक्तिः । अधुना यदुक्तं राजभयद्वारे 'वायनिमित्तं चेति राज्ञः कोपस्तदाह॥२३॥ तस्स पंडियमाणिस्स, बुद्धिल्लस्स दुरप्पणो । __मुद्धं पाएण अकम्म, वाई वाउरिवागओ ॥३५॥ (भा. २६) आहाऽयुक्तमत्र व्याख्यानं, क्षुभितद्वारान्तरितत्वादुच्यते-नियुक्तिग्रन्थवशाददोषः । तस्य राज्ञः पण्डितंमन्यस्य परेषां बुद्धिं लातीति बुद्धिलस्तस्य दुरात्मनः मूर्धान पादेनाक्रम्य विद्यादिबलेनादर्शनीभूतः साधुर्वायुरिव ततो राजा परिभवं मन्यमानो द्वेष यायादिति ॥३५॥ पञ्चममुत्तमार्थद्वारमाह णिज्जवग्गस्स सगासं, असई एगाणिओ व गच्छिज्जा। सुत्तत्थपुच्छगो वा, गच्छे अहवाऽवि पडिअरिउं ॥३६॥ (भा. २७) निर्यामकपार्श्वेऽनशनार्थी द्वितीयाभावे एकाक्यपि याति, सूत्रार्थ पृच्छको वा गच्छेत् , अथवा प्रतिचरितुमनशनिनम् ॥३६॥ ॥२३॥ Jain Education Interational For Privale & Personal use only
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy