________________
मती नेयुक्तिः ॥२२॥
नृपविद्वेषकारण-निर्देशः।
आह-कथं साधूनां त्यक्तापराधानां राजभयं तदाह___ अहिमर अणिट्ठदरिसण, बुग्गाहणया तहा अणायारे ।
अवहरणदिक्खणावे, आणालोए व कुप्पिज्जा ॥३३॥ (भा. २५)
अंतेउरप्पवेसो, वायनिमित्तं च सो पउसेज्जा। अभिमरः-कश्चित्साधुवेषेण घातको भवति, ततो निर्विवेकित्वात् स राजा कुप्येत् साधुभ्यः, अभव्यत्वादनिष्टान् मुनीन् मन्यमानो दर्शन नेच्छति, केनापि प्रत्यनीकेन 'विरुद्वा एते' इति व्युग्राहितो-ज्ञापितः कुप्येत् , लोक प्रत्यनाचारं समुद्देशादीन् दृष्ट्वा कुप्येत् , अपहरणं कृत्वा तत्प्रतिबद्धो दीक्षितः, आज्ञालोपः कश्चित् कृतो वेति कुप्येत् ॥३३॥ अन्तःपुरे प्रविश्य केनापि लिङ्गधारिणा विकर्म कृतं, वादिना वा केनचिद्भिक्षूणा पराभूतस्तन्निमितात् स राजा प्रद्विष्यात् । चतुर्थं क्षुभितद्वारमाह
खुभिए मालुज्जेणी, पलायणं जो जओ तुरिअं॥३४॥ (भा. २५) क्षोभे एकाकी भवति, क्षोभ आकस्मिकः संत्रासस्तत्र मालाऽरघट्टस्य पतिता, उज्जयिन्यां बहुशो मालवा आगत्य मानुषादीन् हरन्ति, अन्यदा तत्र केनचिदुक्तं माला पतितान्येन सहसा प्रतिपनं मालवाः पतितास्ततः संक्षोभे प्रनाशन
क्षुमितद्वारम् ।
॥२२॥
in Edur
national
For Privale & Personal use only
www.jainelibrary.org