SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीमती बनियुक्तिः ॥२८॥ विहारे भक्तग्रहणविधिः। एतैरपायैः प्रभातं यावत्तिष्ठति तानाह-- हिम-तेण-सावयभया, दारा पिहिया पहं अयाणंतो। अच्छइ जाव पभाय, वासियभत्तं च से वसभा ॥४४॥ शीत-चौर-सिंहादिभयात् , द्वाराणि ग्रामस्य पिहितानि, [फलहकं] पन्थानन वेत्ति स, तस्य वृषभा गीतार्थी वासिभक्त-दोषान्नमानयन्ति ॥४४॥ केभ्यस्तदानीयते के च आनयन्तीत्याह ठवणकुल संखडीए, (प्र. इव) अणहिडंते सिणेह-पयवज्ज । भत्तहिअस्स गमणं, अपरिणए गाउयं वहइ ॥४५॥ ये भिक्षा न पर्यटन्ति तेषां जना गौरवेण ददति, स्नेह-पयोवर्ज, न तैलममङ्गलवान घृतं परितापहेतुत्वात् , न दुग्धं भेदकत्वात् काञ्जिकविरोधित्वाच', संखडिर्भोजनकरणं, प्रभुक्तवतस्ततो गमन भवति, अपरिणते [भक्ते] वहति गव्यतिमात्रं, क्रोशयुगं [द्वयं] गव्युतिः ॥४५॥ १. काजिकप्रायपायित्वाच्च संयतानाम् मु. प्र. । JainEducati For Private & Personal use only w.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy