________________
श्रीमती बनियुक्तिः ॥२८॥
विहारे भक्तग्रहणविधिः।
एतैरपायैः प्रभातं यावत्तिष्ठति तानाह--
हिम-तेण-सावयभया, दारा पिहिया पहं अयाणंतो।
अच्छइ जाव पभाय, वासियभत्तं च से वसभा ॥४४॥ शीत-चौर-सिंहादिभयात् , द्वाराणि ग्रामस्य पिहितानि, [फलहकं] पन्थानन वेत्ति स, तस्य वृषभा गीतार्थी वासिभक्त-दोषान्नमानयन्ति ॥४४॥ केभ्यस्तदानीयते के च आनयन्तीत्याह
ठवणकुल संखडीए, (प्र. इव) अणहिडंते सिणेह-पयवज्ज ।
भत्तहिअस्स गमणं, अपरिणए गाउयं वहइ ॥४५॥ ये भिक्षा न पर्यटन्ति तेषां जना गौरवेण ददति, स्नेह-पयोवर्ज, न तैलममङ्गलवान घृतं परितापहेतुत्वात् , न दुग्धं भेदकत्वात् काञ्जिकविरोधित्वाच', संखडिर्भोजनकरणं, प्रभुक्तवतस्ततो गमन भवति, अपरिणते [भक्ते] वहति गव्यतिमात्रं, क्रोशयुगं [द्वयं] गव्युतिः ॥४५॥
१. काजिकप्रायपायित्वाच्च संयतानाम् मु. प्र. ।
JainEducati
For Private & Personal use only
w.jainelibrary.org