________________ चरणकरणभेदगणना। श्रीमति नियुक्तिः // 7 // कथं घटशब्दस्य कुटशब्द एकाथिको युज्यते ? एकाथिकत्वं हि कथञ्चिद्भेदे भवति, एवं एकान्ताभेदवादेऽपि न |D युज्यन्ते एकाथिकानि, कथं ?, यस्य ह्यभेदेन सर्वे भावा व्यवस्थितास्तस्य यथा घटशब्दस्य घटशब्दोऽभिन्न एकाथिको न भवति, एवं कुटादयोपि न युज्यन्ते, अभिन्नत्वादित्यलं चसूर्या-चसूरीशब्दः ईर्ष्यामृलेन चर्चा धनम् // 3 // "चरणव्याख्यामाह" वय-समणधम्म-संजम-चेयावच्चं च बंभगुत्तीओ। (3) (12) णाणाइतियं तव कोह-णिग्गहाई चरणमेयं // 4 // (भा. 2) व्रतादिचरणं भवतीति योगः, व्रतानि 5, श्रमणधर्मः क्षान्त्यादिः 10, संयमः 17, वैयावृत्यं 10, ब्रह्मगु० 9, ज्ञानादित्रयं 3, तपः 12, क्रोधादि निग्रहः 4, // 4 // 'अथ करणव्याख्यामाई' पिंडविसोही समिई, भावण पडिमा य इंदियणिरोहो। पडिलेहण गुत्तोओ, अभिग्गहा चेव करणं तु // 5 // (भा० 3) (15) (3 // 7 // Jain Education International For Private&Personal use only. www.jainelibrary.org