SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओवनिर्युक्तिः ॥२७९ ॥ पडिकुटुकुलाणं पुण, पंचविहा थूभिआ अभिष्णाणं । भग्गघरगोपुराई, रुक्खा णाणाविहा चेव ॥ ६७४॥ पञ्चविधा स्तूपिका अभिज्ञानं, कृष्णनीलरक्तपीतशुक्ल मेदभिन्ना पञ्चधा, तथा गोपुरसमीपे बहिरन्तर्वा वृक्षा नानाविधा अभिज्ञानं प्रतिषिद्धकुलानाम् ||६७४ || एतेषु कुलेषु न प्रवेष्टव्यम् - ठवणा मिलक्खुणेड', अचियत्तघरं तहेव पडिकुटुं । एयं गणधरमेरं, अइक्कमंतो विराहेज्जा || ६७५ ॥ स्थापनाकुलानि, ‘मिलक्खू'-'म्लेच्छगृह', अचियत्तकुलं [अप्रीतिमत्कुलं], प्रतिकुष्ट - छिम्पकादिगृहं सूतकोपेतगृहं वा, एतेषु न प्रवेष्टव्यम्, इमां गणधरमर्यादामतिक्रामन् विराधयेद्दर्शनादि || ६७५ || आह-प्रतिकुष्टकुलेषु प्रविशतो न कश्चिजीववधो भवति ततः किमर्थं परिहारः १, उच्यते छक्कादयावतोऽवि, संजओ दुल्लहं कुणइ बोहि । Jain Education International आहारे णीहारे, दुर्गुछिए पिंडगह य ॥६७६ ॥ आहारो नीहारो यद्यगुप्तः, स कुर्वन् जुगुप्सितेषु छिम्पकादिषु पिण्डग्रहणं, दुर्लभां बोधि करोति ॥६७६ ॥ १ म्लेच्छगृह, साधुदर्शनेऽप्रीतिकृत्कुल, प्रतिकुष्ट ० ist २ योऽगुप्ताहार नीहारकारको जुगुप्सितछिम्पकादिपिण्डग्राहकश्च स बोधि दुर्लभां करोतीति सरलार्थः । सं०1 For Private & Personal Use Only प्रतिकृष्टकुल मिज्ञानानि ।।२७९।। www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy