SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ __ श्रीमती श्रोधनियुक्तिः ॥२८॥ सूतकोपेतादि पिण्डग्रहणे बोधैर्दुलभत्वम् 'य' इह जुगुप्सितास्तेज्यत्राऽजुगुप्सितास्ततः कथं परिहिर्यन्ते ?, उच्यते-- जे जहि दुगुंछिया खलु, पव्वावणवसहिभत्तपाणेसु । जिणवयणे पडिकुटा, वज्जेयव्वा पयत्तेणं ॥६७७॥ ये यत्र विषये जुगुप्सिताः, प्रव्रज्या वसतिं भक्तपानं चाङ्गीकृत्य, एते जिनवचनप्रतिकुष्टा वर्जनीयाः ॥६७७॥ अट्ठारस पुरिसेसुं, वीसं इत्थीसु दस नपुंसेसुं । पव्यावणाए एए, दुगुंछिया जिणवरमयंमि ॥६७८॥ सुगमा ॥६७८॥ दोसेण जरस (प्र.जेण)अयसो, आयासो पवयणे य अग्गहणं । विप्परिणामो अप्पच्चओ य कुच्छा य उप्पज्जे ॥६७९॥ येन दोषनाऽयशो भवति, आयासः-प्रवचने पीडा भवति, अग्रहणं व्रतादेः, विपरिणामो वा श्राद्धस्य शैक्षस्य च भवति, अप्रत्ययो वा शासने येन भवति, जुगुप्सा येनोत्पद्यते, तन्न कार्यम् ॥६७९।। पुनरेवं कुर्वतो भगवतेदमुक्तम् पवयणमणपेहंतस्स, तस्स णिद्धंधसस्स लुद्धस्स । बहुमोहस्स भगवया, संसारोऽणंतओ भणिओ ॥६८०॥ ॥२८॥ Jain Education HD For Private & Personal use only Minelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy