________________
__ श्रीमती श्रोधनियुक्तिः ॥२८॥
सूतकोपेतादि पिण्डग्रहणे बोधैर्दुलभत्वम्
'य' इह जुगुप्सितास्तेज्यत्राऽजुगुप्सितास्ततः कथं परिहिर्यन्ते ?, उच्यते--
जे जहि दुगुंछिया खलु, पव्वावणवसहिभत्तपाणेसु ।
जिणवयणे पडिकुटा, वज्जेयव्वा पयत्तेणं ॥६७७॥ ये यत्र विषये जुगुप्सिताः, प्रव्रज्या वसतिं भक्तपानं चाङ्गीकृत्य, एते जिनवचनप्रतिकुष्टा वर्जनीयाः ॥६७७॥
अट्ठारस पुरिसेसुं, वीसं इत्थीसु दस नपुंसेसुं । पव्यावणाए एए, दुगुंछिया जिणवरमयंमि ॥६७८॥ सुगमा ॥६७८॥ दोसेण जरस (प्र.जेण)अयसो, आयासो पवयणे य अग्गहणं ।
विप्परिणामो अप्पच्चओ य कुच्छा य उप्पज्जे ॥६७९॥ येन दोषनाऽयशो भवति, आयासः-प्रवचने पीडा भवति, अग्रहणं व्रतादेः, विपरिणामो वा श्राद्धस्य शैक्षस्य च भवति, अप्रत्ययो वा शासने येन भवति, जुगुप्सा येनोत्पद्यते, तन्न कार्यम् ॥६७९।। पुनरेवं कुर्वतो भगवतेदमुक्तम्
पवयणमणपेहंतस्स, तस्स णिद्धंधसस्स लुद्धस्स । बहुमोहस्स भगवया, संसारोऽणंतओ भणिओ ॥६८०॥
॥२८॥
Jain Education HD
For Private & Personal use only
Minelibrary.org