________________
श्रीमती धनियुक्तिः ॥२७८॥
स्थापनाकुलपृच्छनादौ यतना।
पुण्यार्थ यत्र रन्धयित्वा श्रमणादीनां दीयते, अथवा यद् गृह, बहुलोकैः पूर्ण, वा जुगुप्सितं-छिम्पकादि, हिंसागंसौनिकादिगृह मामाकं, एतानि दर्शितानि सन्ति सर्वप्रयत्नेन त्याज्यानि ॥६७१॥ यदुक्तं स्थापनाकुलानि यतनया पृच्छनीयानि कथनीयानि च, तदाह--
बाहाए अंगुलीय व, लट्ठीइ व उज्जुओ ठिओ संतो ।
ण पुच्छेज्ज ण दाएज्जा, पच्चावाया भवे दोसा ॥६७२॥ बाहु प्रसार्य गृहाभिमुख तथा अगुल्या यष्टया न पृच्छति, नापि कथयति तथा ऋजुर्गेहाभिमुखः स्थिती | न पृच्छेन्नाऽपि दर्शयेत् । यतस्तत्र प्रत्यपायजनिता दोषाः ॥६७२॥ के च ते इत्याह--
अगणीण व तेणेहि व, जीवियववरोवणं तु पडिणीए ।
खरओ खरिया सुण्हा, णटे वट्टक्खुरे संका ॥६७३॥ यद् गृह बाहु प्रसार्य पृष्टं कथितं च साधुना तद् गृहं कदाचिदग्निना दग्धं भवति, जीवितव्यपरोपणं वा गृहस्थस्य प्रत्यनीकेन कृतं, 'खरिय'त्ति द्वयक्षरिका दासी नष्टा भवति, 'खरओ' द्वथक्षरो वा दासः प्रायो नष्टो भवति, स्नुषा 'केनचित् सहगता, एतेषु नष्टेषु सत्सु साधोरुपरि शङ्का स्यात् । 'वृत्तखुरः'-अश्वप्रधानः केनचिदपट्टतो भवति, ततः साधोरुपरि बाह्लादिना दर्शयतः शङ्का भवति ॥६७३॥ प्रतिक्रु(कु)टकुलान्येभिरभिज्ञानवर्जयति
१ ६६९तमगाथोत्तरार्ध ।सं।
॥२७८॥
Jain Educati
o
nal
For Privale & Personal use only
A
lainelibrary.org