SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनिर्युक्तिः ॥२७७|| गेलण्णा - अवाहा, पुच्छिय सयकारणं च दीवेत्ता । जयणाए ठवणकुले, पुच्छर दोसा अजयणा ||६६९॥ सर्वेष्वनन्तरोदितेषु ग्लानाद्यबाधां पृष्टा; स्वागमनकारणं दीपयित्वा वक्ष्यमाणयतनया स्थापनाकुलानि पृच्छति ॥६६९ ॥ कानि तानीत्याह- दाणे अभिगमसड्ढे, संमत्ते खलु तहेव मिच्छत्ते । मामाए अचियत्ते, कुलाइ जयणाइ दायंति ||६७०|| एतानि कुलानि ते - वास्तव्यास्तस्य साधोर्यतनया दर्शयन्ति ॥ ६७० || तथा चैतानि -- सागार वर्णिम सुण, गोणे पुण्णे दुर्गुछियकुलाई । हिंसागं मामागं, सव्वपयत्तेण वज्जेज्जा ॥ ६७१॥ सागारिकः शय्यातरस्तद्गृह' दर्शयन्ति, 'वणीम'ति दरिद्रस्तद्गृह दर्शयन्ति तत्रैतर्दथ न गम्यते स हि असति भक्ते लज्जां करोति, यदि वा यत्किञ्चिदस्ति तदवा आत्मार्थं रन्धनं करोति, दुष्टश्ववत्कुलं, दुष्टगोमद्गृह', 'पुण्णत्त १ कुल 15/ Jain Education International For Private & Personal Use Only स्थापनाकुलानि ॥२७५॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy