________________
श्रीमती घनिर्युक्तिः
॥२७७||
गेलण्णा - अवाहा, पुच्छिय सयकारणं च दीवेत्ता ।
जयणाए ठवणकुले, पुच्छर दोसा अजयणा ||६६९॥
सर्वेष्वनन्तरोदितेषु ग्लानाद्यबाधां पृष्टा; स्वागमनकारणं दीपयित्वा वक्ष्यमाणयतनया स्थापनाकुलानि पृच्छति ॥६६९ ॥ कानि तानीत्याह-
दाणे अभिगमसड्ढे, संमत्ते खलु तहेव मिच्छत्ते । मामाए अचियत्ते, कुलाइ जयणाइ दायंति ||६७०||
एतानि कुलानि ते - वास्तव्यास्तस्य साधोर्यतनया दर्शयन्ति ॥ ६७० || तथा चैतानि --
सागार वर्णिम सुण, गोणे पुण्णे दुर्गुछियकुलाई । हिंसागं मामागं, सव्वपयत्तेण वज्जेज्जा ॥ ६७१॥
सागारिकः शय्यातरस्तद्गृह' दर्शयन्ति, 'वणीम'ति दरिद्रस्तद्गृह दर्शयन्ति तत्रैतर्दथ न गम्यते स हि असति भक्ते लज्जां करोति, यदि वा यत्किञ्चिदस्ति तदवा आत्मार्थं रन्धनं करोति, दुष्टश्ववत्कुलं, दुष्टगोमद्गृह', 'पुण्णत्त
१ कुल 15/
Jain Education International
For Private & Personal Use Only
स्थापनाकुलानि
॥२७५॥
www.jainelibrary.org