SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओर्युक्तिः ॥२७६॥ Jain Education In पायपमज्जण पडिलेहणा उ, भाणदुग देसकालंमि । अप्पत्तेऽचिय पाए, पमज्ज पत्ते य पायदुगं ॥६६६॥ ग्रामासन्ने उपविश्य पादौ प्रमार्जयति, पुनश्व पात्रद्वयं प्रत्युपेक्षते, एवं देशकाले भिक्षावेलायां प्राप्तायां करोति । Catsuise भिक्षाकालो न जातस्तदा पादौ प्रमार्ण्य तावदास्ते यावद्भिक्षाकाले पात्रद्वय प्रत्युपेक्षेत ||६६६॥ समणं समणि सावग- सावियगिहि अण्णतित्थि बहि पुच्छे । अस्थिह समण ? सुविहिया, सिट्ठे तेसालयं गच्छे ॥६६७॥ श्रमण श्रमणी श्रावकं श्राविकां गृहस्थमन्यतीर्थिक वा दृष्ट्रा बहिः पृच्छति, तत्र प्रविशन् सन्त्यत्र श्रमणाः सुविहिता: ?, शिष्टे, तेषामालये गच्छेत् ||६६७ || समणेपवेसो, बार्हि ठविऊण अण्ण किइकम्मं । खग्गूड्डोसण्णेसुं, ठवणा उच्छोभवंदणर्यं ॥ ६६८ ॥ समनोज्ञेष्वेकसामाचारीप्रतिबद्धेषु मध्ये प्रविशति, अमनोज्ञेषु वहिरुपकरणं मुक्त्वा प्रविश्य कृतिकर्म करोति । संविग्नपाक्षिकावसन्नेषु बहिस्थ एव वन्दनं कृत्वा अबाधां पृच्छति । खग्गूडप्रायावसन्नेषु बहिरुपकरणं संस्थाप्य प्रविश्य तेषामुत्क्षोभवन्दनं करोति ॥ ६६८ || १ अवमग्नेषु (k. 15/ For Private & Personal Use Only मिक्षार्थी ग्र प्रवेशानन्तरःकर्तव्यानि ॥२७६॥ elibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy