________________
नीमती
नियुक्तिः १२९॥
बहिर्भोजन
समर्थकनोदकस्य पृच्छायाः समासेन उत्तरः ।
एको धरेइ भाणं, ऐको दोण्हवि पवेसए उवहि ।
सव्वो उवेइ गच्छो, (प्र.गच्छो उवेइ वसहि) सवालवुइढाउलो ताहे ॥२८०॥ | एको धारयति-संघट्टयति पात्रकं, द्वितीयो बहिर्व्यवस्थितो गच्छादुपधि भिक्षामटद्भयां मुक्तामानयति द्वयोरप्यात्मनः पात्रसंघदृयितुश्च । ततो गच्छ उपैति-प्रविशति सबालवृद्धत्वादाकुलः, तदा तस्मिन् काले 'पढमबिइयाए'त्ति द्वार भणितम् ॥२८॥
चोयगपुच्छा दोसा, मंडलिबंधमि होइ आगमणं ।
संजमआयविराहग, वियालगहणे य जे दोसा ॥२८१॥ चोदकस्य पृच्छा, यदत-बाह्यत एव भुक्त्वा प्रविशन्तु, यतः-क्षुधातस्य तृषितस्योपधिमानयत इर्यापथमशोधयतः संयमविराधना, उपधिभाराक्रान्तस्य कण्टकादीननिरूपयत आत्मविराधना च स्यात् ?, आचार्यस्त्वाह-बहि आतां दोषाः, कथम् ?, मण्डलिंबन्धे सत्यागमनं स्यात् सागारिकाणां, तत्र च संयमात्मविराधना भवति, विकालवेलायां वसतिग्रहणे ये दोषास्ते वक्ष्यन्ते, द्वारगाथेयम् ॥२८१।। 'चोयगपुच्छे'त्याह
अइभारेण उ इरिअं, ण सोहए कंटगाइ आयाए । भत्तट्टिअ वोसिरिआ, अइंतु एवं जढा दोसा ॥२८२॥
॥१२९॥