SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ नीमती नियुक्तिः १२९॥ बहिर्भोजन समर्थकनोदकस्य पृच्छायाः समासेन उत्तरः । एको धरेइ भाणं, ऐको दोण्हवि पवेसए उवहि । सव्वो उवेइ गच्छो, (प्र.गच्छो उवेइ वसहि) सवालवुइढाउलो ताहे ॥२८०॥ | एको धारयति-संघट्टयति पात्रकं, द्वितीयो बहिर्व्यवस्थितो गच्छादुपधि भिक्षामटद्भयां मुक्तामानयति द्वयोरप्यात्मनः पात्रसंघदृयितुश्च । ततो गच्छ उपैति-प्रविशति सबालवृद्धत्वादाकुलः, तदा तस्मिन् काले 'पढमबिइयाए'त्ति द्वार भणितम् ॥२८॥ चोयगपुच्छा दोसा, मंडलिबंधमि होइ आगमणं । संजमआयविराहग, वियालगहणे य जे दोसा ॥२८१॥ चोदकस्य पृच्छा, यदत-बाह्यत एव भुक्त्वा प्रविशन्तु, यतः-क्षुधातस्य तृषितस्योपधिमानयत इर्यापथमशोधयतः संयमविराधना, उपधिभाराक्रान्तस्य कण्टकादीननिरूपयत आत्मविराधना च स्यात् ?, आचार्यस्त्वाह-बहि आतां दोषाः, कथम् ?, मण्डलिंबन्धे सत्यागमनं स्यात् सागारिकाणां, तत्र च संयमात्मविराधना भवति, विकालवेलायां वसतिग्रहणे ये दोषास्ते वक्ष्यन्ते, द्वारगाथेयम् ॥२८१।। 'चोयगपुच्छे'त्याह अइभारेण उ इरिअं, ण सोहए कंटगाइ आयाए । भत्तट्टिअ वोसिरिआ, अइंतु एवं जढा दोसा ॥२८२॥ ॥१२९॥
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy