SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ मिती नेर्युक्तिः १३०॥ Jain Edur चोदक एवमाह-गच्छसमीपादुपधि' प्रवेशयंस्तदतिभारेण बुभुक्षया च पीडितः सन्नीर्यापथिकां न शोधयति, अतः संयमविराधना, बुभुक्षितत्वात् कण्टकादीन्न पश्यत्यत आत्मविराधना, तस्मात् 'भत्तट्ठिय'त्ति बहिरेव भुक्ताः सन्तः 'वो० ' उच्चारप्रस्रवणं कृत्वा ततः प्रविशन्तु वसतौ । एवं क्रियमाणे दोषा जढाः - त्यक्ताः स्युः संयमात्मविराधनादयः || २८२ । एवमुक्ते आचार्य आह आयरिअवयण दोसा, दुविहा णियमा उ संजमायाए । वच्चह ण तुज्झ सामी, असंखर्ड मंडलीए वा ॥ २८३ ॥ आचार्यवचनं, बहिर्भुञ्जतां दोषा द्विधा नियमतः, संयमात्म विराधनादोषाः । भोजनस्थाने सागारिका यदि स्युः, ततो भिक्षामटित्वा आगता 'हे सागारिका ! व्रजते 'ति भणने संयमविराधना आत्मविराधना च, एवं एवमुक्ते ते भणन्ति, नास्य प्रदेशस्य यूयं स्वामिनः, ततोऽसंखड - कलहः स्यात् । अथ मण्डल्यां जातायाम् ||२८३ || कोहल आगमणं, संखोभेणं अकंठ गमणाई | ते व संखडाई, सर्हि व ण दंति जं वऽण्णं मण्डल्यां कौतुकेनाऽऽगच्छन्ति सागारिकाः, ततः साधूनां क्षोभेण कण्ठे दयो दोषाः स्युः, रुष्टाः सन्तो वसति ते वा न प्रयच्छन्ति तत्र ग्रामे 'ज' १ नोदक एवं k mational For Private & Personal Use Only ॥ २८४ ॥ कवलो नोपक्रामति, त एव वा संखडावऽण्णं' ति यच्चान्यग्रहणाकर्षणादि तदेव नोदक पृच्छायाः सविस्तर मुत्तरित माचार्येण । ॥१३०॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy