________________
श्रीमती पिनियुक्तिः ॥१३१॥
सभोजनं ग्रामान्तरे गच्छतां चेमे दोषाः।
कुर्वन्ति ॥२८४॥ इदानीं तस्माद् ग्रामादन्यग्रामे भोजनं गृहीत्वा गन्तव्यं, तत्र चैते दोषाः
भारेण वेयणाए, ण पेहए थाणुकंट आयाए ।
इरियाइ संजमंमि अ, परिगलमाणेण छक्कोया ॥२८५॥ उपधिभिक्षाभारेण या क्षुद्वेदना तया च न पश्यति स्थाणुकण्टकादीन् तत आत्मविराधना, इर्यामशोधयतः | संयमविराधना च । तथा परिगलमाने पानादौ षट्कायविराधना भवति ॥२८५।। तथा चैते दोषा अन्यत्र ग्रामे गच्छताम्
सावय-तेणा दुविहा, विराहणा जा य उवहिणा उ विणा ।
तणअग्गिगहणसेवण-वियालगमणे इमे दोसा ॥२८६॥ श्वापदभयं स्यात् , स्तेना द्विविधा शरीरोपध्योरपहारिणः । विराधना या संस्तारकाद्युपधि विना स्यात् तृणाग्न्योग्रहणाऽऽसेवनरूपा, संयमविराधनेति द्वार। यदुक्तं चोदकेन-विकाले प्रवेष्टु युज्यते, तबिरस्याह'विआलगमणे इमे दोसा' एते वक्ष्यमाणा विकालगमने दोषाः ॥२८॥
पविसण मग्गण ठाणे, वेसित्थिदुगुछिए य बोद्धव्वे । सज्झाए संथारे, उच्चारे चेव पासवणे ॥२८॥
॥१३१॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org