SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ श्रीमती पिनियुक्तिः ॥१३१॥ सभोजनं ग्रामान्तरे गच्छतां चेमे दोषाः। कुर्वन्ति ॥२८४॥ इदानीं तस्माद् ग्रामादन्यग्रामे भोजनं गृहीत्वा गन्तव्यं, तत्र चैते दोषाः भारेण वेयणाए, ण पेहए थाणुकंट आयाए । इरियाइ संजमंमि अ, परिगलमाणेण छक्कोया ॥२८५॥ उपधिभिक्षाभारेण या क्षुद्वेदना तया च न पश्यति स्थाणुकण्टकादीन् तत आत्मविराधना, इर्यामशोधयतः | संयमविराधना च । तथा परिगलमाने पानादौ षट्कायविराधना भवति ॥२८५।। तथा चैते दोषा अन्यत्र ग्रामे गच्छताम् सावय-तेणा दुविहा, विराहणा जा य उवहिणा उ विणा । तणअग्गिगहणसेवण-वियालगमणे इमे दोसा ॥२८६॥ श्वापदभयं स्यात् , स्तेना द्विविधा शरीरोपध्योरपहारिणः । विराधना या संस्तारकाद्युपधि विना स्यात् तृणाग्न्योग्रहणाऽऽसेवनरूपा, संयमविराधनेति द्वार। यदुक्तं चोदकेन-विकाले प्रवेष्टु युज्यते, तबिरस्याह'विआलगमणे इमे दोसा' एते वक्ष्यमाणा विकालगमने दोषाः ॥२८॥ पविसण मग्गण ठाणे, वेसित्थिदुगुछिए य बोद्धव्वे । सज्झाए संथारे, उच्चारे चेव पासवणे ॥२८॥ ॥१३१॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy