________________
श्रीमती वनियुक्तिः ॥१३२॥
तत्र ग्राम विकाले प्रविशतां ये दोषास्ते वक्ष्यन्ते, वसतिमार्गणे ये दोषास्तेऽपि च, 'ठाणे वेसित्थिदुगुछिए l ग्रामे विका य' इत्येतद्वक्ष्यति, विकालवेलायां बोद्धव्यम् 'सज्झा' स्वाध्यायमप्रत्युपेक्षितवसतौ अगृहीते काले कुर्वतो दोषाः, अथ न प्रविशतां करोति तथाऽपि दोषो हानिलक्षणः, 'सं०' अप्रत्युपेक्षितवसतौ संस्तारकभुवं गृह्णतः संयमात्मविराधनादोषः, 'उच्चा०d दोषाः। उच्चाराद्यप्रत्युपेक्षितायां भुवि स्थंडिलेष्वनिरूपितेषु व्युत्सृजतां दोषाः, धरणेऽपि दोषः, एवं प्रस्त्रवणेऽपि, द्वारगाथेयम् । ॥२८७।। अधुना प्रतिपदं व्याख्यानयति
सावयतेणा दुविहा, विराहणा जा य उवहिणा उ विणा ।
गुम्मिअगहणाऽऽहणणा, गोणाई चमढणा चेव ॥२८॥ विकाले प्रविशतां ग्रामे श्वापदभयं स्यात् , स्तेना द्विविधा शरीरोपध्यपहारिणस्तभयं भवति, उपधिना विना या च विराधना तृणाग्निग्रहणसेवनादिका सा च दोषः। गुल्म-स्थानं तद्रक्षपाला गुल्मिकास्तैग्रहणमाहननं च स्यात् , 'गोणादिचमढणा' बलीवादिपादप्रहारादिभिश्चाय विकालप्रवेशे दोषः ॥२८८।। 'पविसणे ति गय', 'मग्गणे'ति आहफिडिए अण्णोण्णारण, तेण य राओ दिया य पंथंमि ।
॥१३२॥ साणाइ वेसकुत्थिअ, तवोवणं मूसिआ जं च ॥२८९॥
Jain Education
,
For Private&Personal Use Only
diainelibrary.org