SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्रीमती धनिर्युक्तिः ॥१३३॥ विकाले वसतिमाणे फिडितो भ्रष्टः स्यात्, तत्रान्योऽन्यं परस्परत आरणं शब्दनं तत् श्रुत्वा स्तेनका रात्रौ मोषितुमभिलषन्ति दिवा वा पथि गच्छतः श्रमणान् मुष्णन्ति 'सा० ' रात्रौ वसतेरन्वेषणे श्रादिर्दशति, 'मग्गण' चि भणियं । 'वेसित्थिदुगुछिए' (२९८ गादास्थपदमिद) इत्यवयवमाह - 'कु० ' रात्रौ वसतिलाभे न जानन्ति किमिद स्थानं वेश्यापाटकासन्नं ? ततस्तत्र वसतोऽयं दोषः, लोको ब्रूतेऽहो ! तपोवनमिति । कुच्छ [त्सि]तं छिम्पकादिस्थानासन्ने ब्रवीति स्वस्थाने मूषिका गताः । एतेऽप्येवं जातीया एव । 'वेसित्थिदुगुछिए 'त्ति गतं ॥ २८९ ॥ स्वाध्यायद्वार सुखोन्नेयस्वाद्विमुच्य संस्तारद्वारमाह अप्पडिलेहिअकंटाविलंमि संथारगंमि आयाए । छक्कायसंजमंमि अ, चि (वि) लिणे सेहऽण्णहा भावो ॥ २९०॥ रात्रावप्रत्युपेक्षितायां भुवि कण्टका भवन्ति बिलं वा, तत्र संस्तारके क्रियमाणे आत्मविराधना, 'छ०' तत्र १ पट्ायस्यापि विराधना स्वपतः स्यात् । तथा चि(वि)लीनम् अशुचिक' भवति, तत्र शैक्षस्य जुगुप्सयाऽन्यथाभाव - उन्निष्क्र मणादिः, 'संथार'त्ति गयं ||२९० || 'उच्चारपासवणे'त्ति व्याचष्टे कंटगथागुगवाला - विलंमि जइ वोसिरेज्ज आयाए । संजमओ काया, गमणे पत्ते अहंते य ॥ २९१॥ १ तत्र स्वपतः पटुकायस्थापि संयमविराधनापीति ki Jain Education International For Private & Personal Use Only. विकाले वसति प्रवेशदोषे संस्तारक द्वारम् । ॥१३३॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy