________________
श्रीमती || कष्टकस्थाणुव्यालबिलसमाकुले प्रदेशे उच्चारादिव्युत्सर्गत आत्मविराधना, रात्रौ षट्कायोपमर्दैन संयमतच, विकालवसतिपनियुक्तिः कायिकीव्युत्सर्जनार्थ गमने (गच्छतो), 'पत्ति'त्ति कायिकाभुवं प्राप्तस्य व्युत्सृजतः । व्युत्सृज्य वसति' प्रविशतः III प्रवेशदोषे ॥१३॥ || षट्कायोपमों दोषः ॥२९१॥ यदि निरोध' करोति ततश्चैते दोषाः
उच्चारपासवणमुत्तणिरोहे चक्खू , वच्चणिरोहेण (प्र.य) जीवियं चयइ ।
द्वारम् । उड्ढणिरोहे कोढे, गेलणं वा भवे तिसुवि ॥२९२॥ 'उच्चारपासवणे ति गयं ॥२९२।। संप्रत्यपवाद उच्यते
जइ पुण वियालपत्ता, पए व पत्ता उवस्सयं ण लभे ।
सुण्णघरदेउले. वा, उज्जाणे वा अपरिभोगे ॥२९३॥ यदि विकालवेलायां प्राप्तास्ततो न प्रमादकृतो दोषः । प्रगे एव प्रत्यूषस्येव प्राप्ताः किन्तूपाश्रयं न लभन्ते, | ततः शून्यगृहे देवकुले उद्याने वाऽपरिभोगे-लोकपरिभोगरहिते 'समुद्दिशन्ति'त्ति क्रियां वक्ष्यति ॥२९३।।
आवाय चिलिमिणीए, रण्णे वा णिब्भए समुद्दिसणं । सभए पच्छण्णाऽसइ, कमढय कुरुया य संतरिआ ॥२९४॥
॥१३॥ १ प्राप्ता उपाश्रयं न लभन्ते ॥k॥
Sain Educa
t
ional
For Private & Personal use only
Anujainelibrary.org