________________
श्रीमती गोपनियुक्तिः ॥१३५।।
शून्यगृहादौ लोकानामापाते सति यवनिका दीयते । अथ शून्यगृहादिसागारिकाऽऽक्रान्तं ततोरण्ये निर्भये समुद्दिशन्ति, सभयेऽरण्ये प्रच्छन्नस्याऽसति अभावे सति लोकाऽऽपातेऽपि कमढके बाह्याभ्यन्तरशुकलेपलिप्ते भुज्यते, 'कुरुआ यत्ति विकाले Kा तेष्वेव कुरुकुचा-पादप्रक्षालनादिका क्रियते, 'सं०' सान्तराः सावकाशा बृहदन्तराला उपविशन्ति ॥२९४॥ भुक्त्वा कोष्टकादिबहिः पुनर्विकाले वसतिमन्विष्यन्ति, सा च कोष्टकादिका स्यात्तत्र लब्धायां को विधिः
वसतिप्राप्ती
विधिः । कोट्ठग सभा व पुचि, कोल-वियाराइभूमिपडिलेहा ।
पच्छा अइन्ति रत्ति, पत्ता वा ते भवे रति ॥२९५॥ कोष्टक:-आवासविशेषः, सभा प्रतीता । कोष्टके सभायां [वा] वसतौ लब्धायां प्रागेव कालभूमि प्रत्युपेक्षन्ते, यत्र कालो गृह्यते, विचारभूमि-सञ्ज्ञाकायिकाभृमि च प्रत्युपेक्षन्ते । पश्चाद्गच्छो रात्रौ उपैति, 'पत्ता वा०' यदा पुनस्ते आगच्छन्त एव कथमपि रात्री प्राप्तास्तदा रात्रावपि प्रविशन्ति ॥२९५।।
गुम्मिअ-भेसण-समणा, णिब्भय-बहिठाण-चसहि-पडिलेहा । सुण्णघरपुव्वभणिअं, कंचुग तह दारुदंडेणं ॥२९६॥
॥१३५॥ गुल्मिका:-स्थानकरक्षपाला यदि भापयन्ति-त्रासयन्ति तदा, वयं श्रमणा न चौरा इति वक्तव्यं, अथ स ||N VII सन्निवेशो निर्भय एव भवेत्तदा बहिरेव गच्छस्तावत्तिष्ठति, वृषभास्तु वसतिप्रत्युपेक्षणार्थ व्रजन्ति, कि विशिष्टा वसति- ।।
Jain Education international
For Private & Personal use only
www.jainelibrary.org