________________
श्रीमती || रीन्वष्यते ? शून्यगृहादि पूर्वोक्त १, 'कंचुग तह दारुदण्डेणं ति दण्डकपुञ्छन' तद्धि कञ्चुक परिधाय सर्पातिपतन- 11|| सत्यनुरूपे ओपनियुक्तिः भयाद्दण्डपुञ्छनकेन वसतिमुपरिष्टात्प्रस्फोटयन्ति गच्छश्च प्रविशति ॥२९६।। ततः को विधिः स्वापे
संस्तारकभू ॥१३६॥ संथारगभूमितिगं, आयरियाणं तु सेसगाणेगा।
विभजनम रुंदाए पुष्फइण्णा, मंडलिआ आवली इयरे ॥२९७॥
कर्तव्यञ्च आचार्यस्य संस्तारकभूमित्रयं निरूप्यते, निर्वाता१, प्रवाता२, निर्वातप्रवाता३ च, शेषसाधूनामेकैका मंस्तारकभूमिर्दीयते '०' यदि विस्तीर्णा वसतिः स्यात्तदा पुष्पप्रकरवद्विक्षिप्ताः स्वपन्ति यथा सागारिकावकाशो न स्यात. यद्यसौ क्षुल्लिका ततः पात्रकाणि मध्ये कृत्वा मण्डल्या पार्श्वे स्वपन्ति, प्रमाणयुक्तायां वसतौ आवल्यां पङ्क्त्या स्वपन्ति ।।२९७।। क्षुल्लिका-प्रमाणयुक्तवसत्योरयं विधिः
संथारग्गहणाए, वेंटिअउक्खेवणं तु कायव्वं ।
संथारो घेत्तवो, मायामयविप्पमुक्केणं ॥२९८॥ संस्तारकग्रहणभूमिकाले यदा स्थविरादिः संस्तारकभूमि विभजति. तदा साधुभिरुपधिविण्टलिकानामात्मीयानामुत्क्षेपण कर्तव्यं, येन सुखेनैव दृष्टायां भुवि विभजितु संस्तारकाः शक्यन्ते, यो यस्मै दीयते संस्तारकः स तेनग्राह्यो मायामदविप्रमुक्तेन, तेन माया न कार्या, यदह वातार्थी, ममेह प्रयच्छ, नाऽपि मदोऽहकारः कार्यः, यदहमस्यापि पूज्यो येन मम शुभसस्तारकभूर्दत्तेति ॥२९८।।
॥१३६॥ १ पूर्वोक्तं, कञ्चुक परिधाय सर्प पतनभवाxxदण्डासनेनोपरि स्फोटयन्ति ||
Jain Education International
For Privale & Personal use only
www.jainelibrary.org