________________
-
श्रीमती पिनियुक्तिः ॥१३७॥
रात्रौ संस्तारक विधिः।
-
पोरिसि-आपुच्छणया, सामाइय उभयकायपडिलेहा ।
साहणिअ दुवे पट्टे, पमज भूमि जओ पाए ॥२९९॥ पौरुष्यां नियु कीर्गुणयित्वा, 'आ' आचार्यसमीपे मुखवस्त्रिका प्रतिलेखयित्वा भणति 'भगवन् ! बहुपडिपुष्णा पोरिसी संदिशत संस्तारक तिष्ठामीति' सामायिक वारत्रयं कथयति । 'उ' सञ्ज्ञाकायिक्योरुपयोगं कृत्वा सर्व कार्य प्रमृज्य, 'सा' द्वावपि संस्तारोत्तरपट्टी एकत्र संमील्य उर्वोरुपरि संस्थापयति । यतस्तेन पादौ भूमि च प्रमृज्य ततः सोत्तरपट्ट संस्तारक प्रक्षिपति । अस्याः संबन्धः सामाचार्यनुक्रमेण न कृतः किन्तु स्वबुद्वथा यथाक्रम गाथेय व्याख्येया ॥२९९॥ ततः किं भणतोत्याह
अणुजाणह संथारं, बाहुवहाणेण वामपासेणं ।
कुक्कुडिपायपसारण, अतरंत पमजए भूमि ॥३०॥ अनुजानीध्वं 'सं. संस्तारकं, पुनश्च बाहूपधानेन वामपार्श्वन स्वपिति, कुर्कुटीवत पादावाकाशे प्रसारयति पूर्व । यदा न शक्नोति तदा भुवं प्रमृज्य पादौ स्थापयति ॥३०॥
संकोए संडासं, उव्वत्तंते य कायपडिलेहा । दव्वाइउवओगं, णिस्सास णिरुंभणालोयं ॥३०१॥
॥१३७॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org