________________
मती नयुक्तिः १३८॥
यदा पादी संकोचयति तदा 'संडासं' उरुसंबन्धि : [ उरुसन्धि] प्रमृज्य संकोचयति । उद्वर्त्तयंश्रासौ कार्य प्रमायति, एवं स्वत fafaoक्तः । यदा कायिकयर्थमुत्तिष्ठति तदा किं करोति 'दव्वाइउवओगं' द्रव्यतः कोऽह प्रव्रजितो गृही वा, क्षेत्रतः किम् ! उपरितलेऽन्यत्र वाऽस्मि, कालतो रात्रिर्दिनो वा, भावतः कायिक्यादिना पीडितोऽद्द नवेति । एवमुपयोगे दत्ते निद्राभिभूतः सन्निःश्वासं निरुणद्धि, नासिकां दृढ' गृह्णाति निश्वासनिरोधार्थं, ततोऽनिद्र 'आलोक' - द्वारं पश्यति ॥ ३०१ ॥ यतः
दारं जा पडिलेंहे, तेणभए दोण्णि सावए तिष्णि ।
जइ य चिरं तो दारे, अण्णं ठावेत्तु पडिअरइ || ३०२ ||
तदा स द्वारं यावत्प्रतिलेखयन् याति, एवमसौ निर्गच्छति, तत्र यदि स्तेनभयं भवति तदा द्वौ साधू निर्गच्छतः, तयोरेको द्वारे तिष्ठत्यन्यः कायिकी व्युत्सृजति, 'सा'० श्वापदभये त्रयः साधव उत्तिष्ठन्ति तृतीयो व्युत्सृजतो रक्षां करोति, यदि च चिरं व्युत्सृजतो जातं, ततो द्वारस्थः साधुरन्य' द्वारे स्थापयित्वा तं व्युत्सृजन्तं प्रतिजागर्त्ति ॥३०२ ||
Jain Education International
आगम्म पडिकंतो, अणुपेहे जाव चोइसवि पुव्वे । परिहाणि जा तिगाहा, निद्दपमाओ जढो एवं ॥ ३०३ ॥
For Private & Personal Use Only
रात्रौ
परे द्रव्यात
वस
विचारणा
च
व्यवस्था
।। १३८।।
www.jainelibrary.org