SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओघनियुक्तिः ॥१२८॥ SOLA प्रत्युपेक्षितवसतिव्याघ कर्तव्यविधिः। 花吊ebea花花花花花花花花花花花届ee品花品 प्रथमायां द्वितीयायां वा पौरुष्यां तत्र क्षेत्र प्राप्तिः स्यात् । तत्राऽयं विधिः वा.' बहिरेव तावदवस्थानं कुर्वन्ति, 'चिलिमिणी' जवनिकां दवरिकां च गृहीत्या वृषभा बसतौ प्रविशन्ति, ग्रहणद्वारं व्याख्यातम् । किं कर्तुं ?-वसतिं प्रत्युपेक्षितुं, 'पडिलेहणति द्वारं भणितम् ॥२७७॥ यदा तु पूर्व प्रत्युपेक्षिताया व्याघातस्तदा वाघाए अण्णं मग्गिऊण चिलिमिणिपमज्जणा वसहे । पत्ताण भिक्खवेलं, संघाडेगो परिणओ वा ॥२७८॥ पूर्वप्रतिलेखिताया व्याघातेऽन्यां मार्गयित्वा ततो वृषभाश्चिलिमिण्यादीनि गृहीत्वा प्रमार्जयन्ति । यदा तु भिक्षावेलायामेव प्राप्तास्तदार 'काल'ति द्वारं व्याख्यातम् । संघाटको वसतिप्रत्युपेक्षणार्थ प्रेष्यते, 'संघाडे'त्तिभणियं । संघाटकाभावे एको वा प्रेष्यते परिणतो गीतार्थः, 'एग'त्ति भणियं ॥२७८॥ यदा त्वेकोऽपि नास्ति सव्वे वा हिंडंता, वसहिं मग्गंति जह व समुयाणं । लद्धे संकलिअणिवेअणं तु तत्थेव उ नियट्टे । २७९॥ सर्वे वा हिण्डन्त एव वसतिं मार्गयन्ति-अन्विष्यन्ति, यथा समुदान-भिक्षां प्रार्थयन्ति-निरूपयन्ति । 'तह चे'वत्ति अवयवो भणितः [२८८ गाथास्थः] । लब्धायां वसतौ संकलिकया निवेदनं-यो यथा यं पश्यति स तथा तं वक्ति, लब्धा वसतिरिह निवर्तनीयं, ततस्तस्यामेव निवर्तन्ते ॥२७९।। तत्र प्रवेशे को विधिरित्याह1 २८८ तमा गाथा दृष्टव्या ॥ सं०॥ २ तदाशब्दस्य संघाटक इत्यत्रान्वयः कार्यः ॥ सं० ॥ 222023232325250222LoLSESESEXOLState ॥१२८॥ Jain Education For Private & Personal use only helibrary.org .
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy