________________
श्रीमती ओघनियुक्तिः ॥१२८॥
SOLA
प्रत्युपेक्षितवसतिव्याघ कर्तव्यविधिः।
花吊ebea花花花花花花花花花花花届ee品花品
प्रथमायां द्वितीयायां वा पौरुष्यां तत्र क्षेत्र प्राप्तिः स्यात् । तत्राऽयं विधिः वा.' बहिरेव तावदवस्थानं कुर्वन्ति, 'चिलिमिणी' जवनिकां दवरिकां च गृहीत्या वृषभा बसतौ प्रविशन्ति, ग्रहणद्वारं व्याख्यातम् । किं कर्तुं ?-वसतिं प्रत्युपेक्षितुं, 'पडिलेहणति द्वारं भणितम् ॥२७७॥ यदा तु पूर्व प्रत्युपेक्षिताया व्याघातस्तदा
वाघाए अण्णं मग्गिऊण चिलिमिणिपमज्जणा वसहे ।
पत्ताण भिक्खवेलं, संघाडेगो परिणओ वा ॥२७८॥ पूर्वप्रतिलेखिताया व्याघातेऽन्यां मार्गयित्वा ततो वृषभाश्चिलिमिण्यादीनि गृहीत्वा प्रमार्जयन्ति । यदा तु भिक्षावेलायामेव प्राप्तास्तदार 'काल'ति द्वारं व्याख्यातम् । संघाटको वसतिप्रत्युपेक्षणार्थ प्रेष्यते, 'संघाडे'त्तिभणियं । संघाटकाभावे एको वा प्रेष्यते परिणतो गीतार्थः, 'एग'त्ति भणियं ॥२७८॥ यदा त्वेकोऽपि नास्ति
सव्वे वा हिंडंता, वसहिं मग्गंति जह व समुयाणं ।
लद्धे संकलिअणिवेअणं तु तत्थेव उ नियट्टे । २७९॥ सर्वे वा हिण्डन्त एव वसतिं मार्गयन्ति-अन्विष्यन्ति, यथा समुदान-भिक्षां प्रार्थयन्ति-निरूपयन्ति । 'तह चे'वत्ति अवयवो भणितः [२८८ गाथास्थः] । लब्धायां वसतौ संकलिकया निवेदनं-यो यथा यं पश्यति स तथा तं वक्ति, लब्धा वसतिरिह निवर्तनीयं, ततस्तस्यामेव निवर्तन्ते ॥२७९।। तत्र प्रवेशे को विधिरित्याह1 २८८ तमा गाथा दृष्टव्या ॥ सं०॥ २ तदाशब्दस्य संघाटक इत्यत्रान्वयः कार्यः ॥ सं० ॥
222023232325250222LoLSESESEXOLState
॥१२८॥
Jain Education
For Private & Personal use only
helibrary.org
.